SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ कान्यानुशासनम् : १. सू. १२ अत्र यथा वयं न मुष्यामहे तथा त्वं जागृहीति विध्यभिधाने रात्रिरत्यन्धकारा, पतिः प्रोषितः, गृहं शून्यम् , अतस्त्वमभयो मत्पार्श्वमागच्छेति विध्यन्तरं प्रतीयते । कचिनिषेधे निषेधान्तरं यथाआसाइयं अणाएण जेत्तियं तेत्तियण बंधदिहिं । ओरमसु वसह इहि रक्खिजइ गहवईच्छित्तं ॥ १६ ॥ . [स. श. ९५८ ] अत्र गृहपतिक्षेत्रे दुष्टवृषवारणापरे निषेधवाक्ये उपपतिनिवारणं निषेधान्तरं प्रतीयते । कचिदविधिनिषेधे विधिर्यथा महुएहिं किंव पंथिय जइ हरसि नियंसणं नियंवाओ। साहेमि कस्स रन्ने गामो दूरे अहं एका ॥ १७ ॥ [स. श, ८७७ ] अत्र विधिनिषेधयोरनभिधाने अहमेकाकिनी, ग्रामो दूर इति १५ विविकोपदेशानितम्बवासोपि मे हरेति विधिः प्रतीयते । कचिदविधिनिषेधे निषेधो यथाजीविताशा बलवती धनाशा दुर्बला मम । गच्छ वा तिष्ठ वा कान्त स्वावस्था तु निवेदिता ॥१८॥ ___अत्र गच्छ वा तिष्ठ वेत्यविधिनिषेधे जीविताशा बलवती धनाशा दुर्बला ममेति वचनात् त्वया विनाहं जीवितुं न शक्नोमीत्युपक्षेपेण गमननिषेधः प्रतीयते । विधिरिति । काञ्चित् प्रोषितपतिका तरुणीमवलोक्य प्रबुद्धमदनाङ्कुरः संपन्नः पान्थोऽनेन निषेधद्वारेण तयाऽभ्युपगत इति निषेधाभावो विधिर्न तु २५ निमन्त्रणरूपोऽप्रवृत्तप्रवर्तनास्वभावः । सौभाग्याभिमानखण्डनाप्रवेशात् । .. 1 I. पान्य L. drops from कान्त to निवेदिता. - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy