SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. १९] क्वचिद्विधिनिषेधयोर्विध्यन्तरं यथा--- नियदइयदंसणुक्खित्त पहिय अत्रेण वच्चसु पहेण । 1 काव्यानुशासनम् गहवइधूआ दुल्लंघवाउरा इह हयग्गामे ॥ १९ ॥ 1 [ स. श. ९५७ अत्रान्येन पथा व्रजेति विधिनिषेधयोरभिधाने हे स्वकान्ताभि रूपताविकत्थन पान्थ अभिरूपक इह ग्रामे भवतो गृहपतिसुता द्रष्टव्यरूपेति विध्यन्तरं प्रतीयते । कचिद्विधिनिषेधयोर्निषेधान्तरं यथा उच्चिसु पडियकुसुमं मा धुण सेहालियं हलियसुण्हे । एस अवसाणविरसो ससुरेण सुओ वलयसदो ॥ २० ॥ [स.श. ९५९ 1 अत्र पतितं कुसुममुच्चिनु मा धुनीहि शेफालिकामिति विधिनिषेधयोरभिधाने सखि चौर्यरते प्रसक्ते वलयशब्दो न कर्तव्य इति निषेधान्तरं प्रतीयते । 1I. L. धूया 21. L. जुहा Jain Education International क्वचिद्विधावनुभयं यथा www सणियं यच किसोयरि पए पयत्तेण ठवसु महिवट्ठे | भजिहिसि वत्थयत्थणि विहिणा दुक्खेण निम्मविया ॥ २१ ॥ [ J अत्र शनैर्वजेति विध्यभिधानेन विधिर्नापि निषेधोऽपि तु वर्णनामात्र प्रतीयते । कचिन्निषेधेऽनुभयं यथा 2 दे आ पसिअ नित्तसु मुहससिजोहाविलुत्ततमोनिवहे । अहिसारिआण विग्धं करेसि अण्णाण वि हयासे ॥ २२ ॥ [ 1 दे आ इति । काचिदभिसंतु प्रस्तुता गृहागतं प्रियतममवलोक्य स्वयं २५ निवृत्ताप्यनिवृत्तेव तेनैवमुच्यते । दे इति निपातः प्रार्थनायाम् आ इति तावच्छद्वार्थे । , ५५ For Private & Personal Use Only १० १५ २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy