SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. १९] काव्यानुशासनम् .... क्वचिनिषेधे विधिर्यथा* अत्ता एत्थ तु मज्जइ एत्थ अहं दियसयं पुलोएसु । मा पहिय रत्तिअंधय सेजाए महं नु मजिहसि ॥१४॥ .. [गा. स. ७, ६७. स. श. ६६९] अत्रावयोः शय्यायां मा निषत्स्यसीति निषेधवाक्ये इयं श्वश्रू- ५ शय्या इयं मच्छय्येति दिवाप्युपलक्ष्य रात्रौ त्वयेहागन्तव्यमिति विधिः प्रतीयते । क्वचिद्विधौ विध्यन्तरं यथाबहलतमाहयराइं अज पउत्थो पई घरं सुन्न । तह जग्गिज सयज्झय न जहा अम्हे मुसिज्जामो ॥ १५॥ १० [गा. स. ४. ३५. स. श. ३३५ ] ... अत्तेति । श्वश्रूरसहिष्णुर्न तु माता तेन गुप्तममिलाषः पोषणीयः । न च सर्वदा भयदेत्याह-अत्रेति । दूरे सा च शेते, न जागर्ति । अत्र त्वन्मार्गनिकटे अहमुपभोगयोग्या सांप्रतं विघ्नकारीति कुत्सितं दिवस तस्मात्संप्रति विलोकय । एहि, परस्परावलोकनसुखमनुभवावः । पथिकेति । चेतितेऽपि तव न दोषावहमिति न भेतव्यम् । रात्रावधिकमदनोदेकादन्धशय्याविभागानभिज्ञ शय्यायां मा शयिष्ठाः, अपि तु मयि । मा आवयोः, अपि तु मय्येव । मा शयिष्ठाः, अपि तु प्रहरचतुष्टयमपि निधुवनेन क्रीडामह इति । महं इति निपातोऽत्रानेकार्थवृत्तिः । न तु ममेति । एवं हि विशेषवचनमेवाशङ्काकारि भवेदिति प्रच्छन्नाभ्युपगमो न स्यात् । . 1 I. इत्थ. In G. S. the reading is एस्थ णिमजई अत्ता etc. 2 L. drops तु मज्जइ एत्थ... 3 I. पलोएइ, L. देव सय पुलु 4 I. मजिहिसि. 5L. सेज्जयाय 6L. has meavingless readings. This is due to the misplacing of letters. 7. A. B. चेतनेऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy