SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ .४४ ... काव्यानुशासनम् [अ. १. सू. २५ त्याधन्ते यथा मा पंथ रंध महं अवेहि बालय अहो सि अहिरीओ । अम्हे अणिरिकाओ सुण्णहरं रक्खियन्वं ण्णो ॥ ८२ ॥ [स. श. ९६१] अत्रापेहीति त्यावन्तम् । त्वं तावदप्रौढो लोकमध्ये यदेवं प्रकाशयसि, अस्ति तु संकेतस्थानं शून्यगृहं तत्रैवागन्तव्यमिति ध्वनति । पदैकदेशोऽपि पदं यथा तालैः शिअदलयसुभगैर्नर्तितः कान्तया मे ।। यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः ।। ८३ ॥ [ मे. दू. उ. श्लो. १६ ] अत्र तालैरिति बहुवचनमनेकङ्गिवैदग्ध्यं ख्यापयद्विप्रलम्भमुद्दीपयति । लिखनास्ते भूमि बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्व हसितपठितं पञ्जरशुकैस्तवावस्था चेय विसृज कठिने मानमधुना ॥ ८४ ॥ [अ. श. श्लो. ७ ] . शगिति कनकं चित्रे तत्र दृष्टे कुरो रभसविकसितास्ते दृष्टिपाताः प्रियायाः । पवनविलुलितानामुत्पलानां पलाशैः प्रकरमिव किरन्तः स्मर्यमाणा दहन्ति ॥ १५३ ॥ इति । मणिरिकाउ । इति । परतन्त्राः । इति । आचार्यश्रीहेमचन्द्रविरचिते विवेके प्रथमोऽध्यायः । - 1. L. P. सिजन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy