SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ८३) अ. २ सू. ५७ ] काव्यानुशासनम् अत्र हालाहलं वस्तु व्यङ्गयं भुजगरूपणलक्षणस्य वाच्यस्याङ्गम् । क्वचिदस्फुटत्वेन यथा 1 अहयं उज्जुअरूआ तस्स वि उम्मन्थराई पिम्माई । सहिआणो अ निउणो अलाहि किं पायरायण ॥ १७५ ॥ 2 [ गा. स. २. २७; स. श. १२७ ] अत्र स मां पुरुषायितेऽर्थयते, अहं च निषेद्धुमशक्ता, तत्सख्यः पादमुद्रा तर्कयित्वा मा मां हसिषुरिति व्यङ्ग्यमस्फुटम् | क्वचिदतिस्फुटत्वेन यथा श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि ॥ १७६ ॥ [ सुभा २८५४ रविगुप्त. ] अत्राप्रयासेन शिक्षादानलक्षणं वस्तु व्यङ्ग्यमतिस्फुटत्वेन प्रतीयमानमसत्प्राधान्यमेव कामिनी कुचकलशवत्तद्दृढं चमत्करोति नागूढम् । संदिग्धप्राधान्ये यथा - महिला सहस्सभरिए तुह हिभए सुहय सा अमायन्ती । अणुदिणमणण्णकम्मा अंगं तणुयं पि तणुएइ ॥ १७७॥ [ गा. स. २-८२. स. श. १८२ ] मूढमिति । यथा मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं जघनमंसबन्धोद्धुरं बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ।। १८५ ॥ [ अत्र विकसितशब्देन बाधितन्याकोशात्मकमुख्यार्थेन सच्छायत्वप्रसरणादिसादृश्यात् स्मितं लक्षयता हृद्यत्वसुरभित्वबहुमानास्पदत्वनित्यसुलभत्वादिधर्मसहस्रं 2. I. न शक्ता 3. I. L. gifag: 1. I. उज्जुअरूया 4. A, B तवेन्दु Jain Education International १५५ For Private & Personal Use Only 1 १० १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy