SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ११७) अं. ६. सू. ५] काव्यानुशासनम् कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ॥ ५३०॥ अत्र दर्शन क्रियाभावस्य । एवं च - हिरण्मयी साललतेव जङ्गमा च्युता दिवः स्थास्नुरिवाचिरप्रभा । शशाङ्ककान्तेरधिदेवताकृतिः सुता ददे तस्य सुताय मैथिली ।१३१। [ भ. का. स. २. श्लो. ४७ ] तथा- ' अकालसन्ध्यामिव धातुमत्ताम् ॥५३२ | [ उ. लं. ल. वृ. वर्ग ३. ] --- तथा आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । सुजातपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥५३३॥ [ कु. सं. स. ३. लो. ५४ ] तथा <img [ कु. सं. स. १ श्लो. ४• ] अचिराभामिव विघनां ज्योत्स्नामिव कुमुदबन्धुना विकलाम् । रतिमिव मन्मथरहितां श्रियमिव हरिवक्षसः पतिताम् ॥५३४॥ [ Jain Education International तथा 'स्थतः पृथिव्या इव मानदण्ड : ' ।५३५। [ कु. सं. स. १-१] इत्यादावुत्प्रेक्षाबुद्धिर्न विधेया । यद्यप्येषु स्वरूपतो विशेषणतश्चोपमानं कल्पितं तथाप्युपमैव । उपमानोपमेययोः साधर्म्यस्य तद्वाचकानां च प्रतीयमानत्वात् । ११७) सादृश्ये भेदेनारोपो रूपकमेकानेकविषयम् ॥५॥ सादृश्ये निमित्ते सति भेदेन विषयविषयिणोर्निर्देशेन, आरोपोविषयविषयिणोरिति । अर्थादुपमानोपमेययोः । 1. I. ललनेव ३४९ For Private & Personal Use Only १० १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy