SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ १४२) अ. ६. सू. ३०] काव्यानुशासनम् निर्द्रव्यो ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो निस्तेजाः परिभूयते परिभवान्निर्वेदमागच्छति । निर्विण्णः शुचमेति शोकविवशो बुद्धया परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् || ६५८ ॥ [ मृ. क. अं. १. श्लो. १४ ] कारणमात्रं तु न वैचित्र्यपात्रमिति न हेतुरलङ्कारान्तरम् । कारणमात्रं त्विति । अमेधूम इत्येवंरूपमित्यर्थः । नन्वीदृशस्य हेतोर्हृद्यत्वाभावादलंकारत्वं मा भवतु । यत्र तुवपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरे नैवास्मि क्षणमपि भवन्तं प्रणतवान् । नमन्मुक्तः संप्रत्यतनुरहमग्रेऽपि भविता महेश क्षन्तव्यं तदिदमपराद्धद्वयमपि ॥ ५६७॥ [ भस्मोद्धलन भद्रमस्तु भवते रुद्राक्षमाले शुभम् हा सोपानपरम्परां गिरिसुताकान्तालयालंकृतिम् । अद्याराधनरोषितेन विभुना युष्मत्सपर्या सुखा लोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे ॥५६८ ॥ [ इत्यादौ चापराधद्वये पूर्वापरजन्मनोरनुमानलक्षणो हेतुर्वाक्यार्थी भूतो महामोहे सुखालोकोच्छेदित्वलक्षणश्च पदार्थीभूतो हृद्यतयावसीयते तत्र कथं नालङ्कारत्वमिति । सत्यम् अस्ति हृद्यता, परं न हेतोः, किं तर्हि, अलङ्कारान्तरस्य । तथा हि प्रथम उदाहरणेऽनुमानस्य रामणीयकम् द्वितीये तु मोक्षस्य महामोहतया रूपणमिति रूपकस्येति हेतुर्नालङ्कारः । तन्निराकरणेन तद्रूपं काव्यलिङ्गमपि निराकृतमेवेति । एवं च (166) हेतुमता सह हेतोरभिधानमभेदतो हेतु:' । [ भट्टोद्भट ] इत्येवंरूपोऽपि हेतुर्न वाच्यः । , आयुर्वृतं नदी पुण्यं भयं चौरः सुखं प्रिया । वैरं द्यूतं गुरुर्ज्ञानं श्रेयो ब्राह्मणभोजनम् ॥५६९ ॥ [ ] इत्येवंरूपो ह्येष न भूषणतां कदाचिदर्हति वैचित्र्याभावात् । गौणे छुपचारे सादृश्यसंप्रत्ययाद्वैचित्र्यम् । यत्र तु न सादृश्यसंप्रत्ययस्तत्र नेति । अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति संप्रति लोकोत्कण्ठाभरः कालः ॥ ५७० || [ Jain Education International 9 For Private & Personal Use Only ३९७ ] J १० १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy