SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३९६ १० १५ १० काव्यानुशासनम् [ १४२) अ. ६ सू. ३० जं जं असिक्खिों नववहूण तं तं दिहिं देइ ॥ १५५ ॥ [ 1 एषु कौटिल्यं कचनिचय एव इत्यादि, राज्ये सारं वसुधा एव इत्यादि, वित्तात्सारं दानमेवेत्यादि, प्रौढमहिलानां सुशिक्षितमेवेत्याद्यपोद्यमानस्य प्रतीयमानत्वम् । अन्यापोहाभावे प्रश्नोत्तरोक्तौ न वैचित्र्यं किञ्चिदिति नोत्तरं पृथग्लक्षितम् । उत्तरात्प्रश्नादिप्रतिपत्तिस्त्वनुमानमेव । यथा 2 ' वाणिअय हत्थिदंता' ॥ ६५६ ॥ इति । अत्र विशिष्टोत्तरान्यथानुपपत्त्या प्रश्नानुमानम् । तथा जं भणह तं सहीओ आम करेहामि तं तहा सव्वं 3 जइ तरह रुंभिउं मे धीरं समुहागए तम्मि ||६५७॥ [ स. श. ८९७. ] 4 अत्र ' भ्रुकुटयादिभिर्मानं कुरु ' इति सख्याः पूर्ववाक्यमनुमीयते । १४२) यथोत्तरं पूर्वस्य हेतुत्वे कारणमाला ||३०|| उत्तरमुत्तरं प्रति पूर्वस्य पूर्वस्य कारणत्वे कारणमाला । यथा अनुमानमेवेति । न तु रुद्रटोक्तः - (165) ' प्रश्नादप्युत्तरं यत्र ' [ रु. का. ल. अ. ७. ९३] इत्युत्तरालङ्कारः । एवं जं भणहेत्यत्रापि वाच्यम् । Jain Education International 1. I. ●क्खियं 2. I. वाणियय I gives the whole line वाणियय हत्थिदंते करतो अम्हाण वग्धकत्तीओ त्ति | The second line as given in N. is जान लुलियालयमुही घरम्मि परिसुकते सुण्हा | 3. I. सरह 4. I तत्र For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy