SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [अ. १. सू. २५ अत्र प्र इत्युपसर्ग इङ्गुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयं ध्वनति । अनेकस्य निपातस्योपसर्गस्य चैकत्र पदे यः प्रयोगः । सोपि रसव्यक्त्यर्थः । यथा अहो बतासि स्पृहणीयवीर्यः ॥ ८८ ॥ अत्राहो बतेत्यनेन श्लाघातिशयो ध्वन्यते । मनुष्यवृत्त्या समुपाचरन्तं स्वबुद्धिसामान्यकृतानुमानाः । योगीश्वरैरैद्य सुबोधमीशंत्वां बोद्भुमिच्छन्त्यबुधाः स्वतः ॥८९॥ [ अत्र सम्यग्भूतमुपांशु कृत्वा आसमंताचरन्तमित्यनेन लोकानुजिघृक्षातिशयस्तत्तदाचरतः परमेश्वरस्य ध्वन्यते । 'रमणीयः क्षत्रियकुमार आसीत् ' । ९० । इति अत्र शङ्करधनुर्भङ्गश्रवणात्प्रकुपितस्य भार्गवस्योक्त्या 'आसीदित्यतीतकालनिर्देशाद् दाशरथे: कथाशेषत्वं व्यज्यते । यथा च प्रत्ययांशस्य द्योतकत्वं तथा प्रकृत्यंशस्यापि यथातद्नुहं नतभित्ति मन्दिरमिदं लब्ध्वावकाशं दिवः सा धेनुर्जरती नदन्ति करिणामेता धनाभा घटाः । स क्षुद्रो मुशलध्वनिः कलमिदं संगीतकं योषिता माश्चर्य दिवसैर्द्विजोऽयमियती भूमि परां प्रापितः ॥९॥ २० 1. I. यदाह 2. P. आचरता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy