SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ફેબ્રુ १० १५ काव्यानुशासनम् [५९-६१ ) अ. २. सू. ३३-३५ परस्मिन् यथा - समुद्रदत्तस्य नन्दयन्त्यामन्यानुरागशङ्का, [वे. सं . अं. २ ] ५९) रागादेवापलं वाक्पारुष्यादिकृत् ||३३|| रागद्वेषमात्सर्यामर्षेर्थ्यादिभ्यश्चेतोनवस्थानं चापलम् | अविमृश्य दुर्योधनस्य वा भानुमत्याम् । कार्यकरणमिति यावत् । तच्च वाक्पारुष्यनिर्भर्त्सनप्रहारवधबन्धादिभिवर्णयेत् । यथा कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् । रजोभिरन्तः परिवेशबन्धि लीलारविन्दं भ्रमयांचकार ॥ १३५ ॥ [ र. वं. स. ६ लो. १३ ] ६०) श्रमादेरालस्यं निद्रादिकृत् ||३४|| श्रमसौहित्य रोगगर्भस्वभावादिभ्यः पुरुषार्थेष्वनादर आलस्यम् । तच निद्रातन्द्रासर्वकर्मविद्वेषशयनासनादिना वर्णयेत् । यथाचलति कथंचित्पृष्टा यच्छति वाचं कदाचिदालीनां । आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥ १३६॥ धनिकस्य, दशरूपकावलोक प्र. ४. सू. २७ ] ६१) प्रियागमनादेर्षो रोमाञ्चादिकृत् ||३५|| प्रियागमनबन्धुहर्षदेवगुरुराजभर्तृप्रसादभोजनाच्छादनधनलाभोपभोगमनोरथावाप्त्यादिभ्यश्चेतः प्रसादो हर्षः । तं च रोमाञ्चाश्रुस्वेदनयनवदनप्रसादप्रियभाषणादिभिर्वर्णयेत् । यथा - 2 आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लयतां 3 गेहिन्या परितोऽथ वापस लिलामासज्य दृष्टिं मुखे । 1. P. कार्यकारणमिति Jain Education International 2. P. दुर्लङ्घताम् 3. I... परितोष. For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy