SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ (२-६४ ) अ. २. सू. - ३६-३८] काव्यानुशासनम् दत्त्वा पीलुशमीकरीरकवलान् स्वेनाश्ञ्चलेनादरादुन्मृष्टं करभस्य केसरसटाभाराग्रलग्नं रजः ॥ १३७॥ [ सुभाषितावली २०७५ अद्भुतपुण्यस्य ] ६२) विद्यादेवसूयादिकृत् ||३६|| विद्याबलकुलैश्वर्यवयोरूपधनादिभ्यः परावज्ञा गर्वः । तमसूयामर्ष पारुष्योपहासगुरुलङ्घनाधिक्षेपनेत्रगात्रविकृत्यनुत्तरदानशून्यावलोकनाभा ब्राह्मणातिक्रमत्यागो भवतामेव भूतये । जामदग्न्यस्तथा मित्रमन्यथा दुर्मनायते ॥ १३८ ॥ षणैर्वर्णयेत् । यथा— दिभिर्वर्णयेत् । यथा— [म. च. अं. २ श्लो. १० ६३) चौर्यादेरौद्रयं वधादिकृत् ॥ ३७ ॥ चौर्य दोहास प्रलापादिभ्यश्चण्डत्वमौग्र्यं तद्वधबन्घताडननिर्भर्त्सना - उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषा दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंशान् । 1 प्रत्यग्रोन्मेषजिला क्षणमनभिमुखी रत्नदीपप्रभाणामात्मव्यापारगुर्वी जनितजललवा जृम्भणैः साङ्गभङ्गः । 1. I स्वप्नान्तः स्व Jain Education International J १३५ पित्र्यं तद्रक्तपूर्णहृदसवनमहानन्दमन्दायमान क्रोधाग्नेः कुर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः । १३९ । [ म. च. अं. २ श्लो. ४८ ] ६४) शब्दादेः प्रबोधो जृम्भादिकृत् ॥ ३८ ॥ शब्दस्पर्शस्वमान्तस्वप्रजल्पननिद्राच्छेदाहारपरिणामादिभ्यो विनि- २० द्रत्वं प्रबोधः । स जृम्भणाक्षिमर्दनभुजक्षेपाङ्गुलिस्फोटन शय्यात्यागग्रीवाङ्मवलनादिभिर्वर्ण्यते । यथा For Private & Personal Use Only १० १५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy