SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४३१ पराक्रमः १९५) अ. ७ सू. ५२ ] काव्यानुशासनम् (44) अन्यदा भूषणं पुंसः शमो लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्वि ॥ [शि. व. स. २. श्लो. ४४ ] मनःक्षोभपूर्वकोऽङ्गसादः साध्वसं तदभावः प्रागल्भ्यम् । यथा 'आशु लचितवतीष्टकराने' । ७४१ । इति । अत्र शोभाकान्तिदीप्तयो बाह्यरूपादिगता एव विशेषा आवेग. चापलामर्षत्रासानां त्वभाव एव । माधुर्याद्या धर्मा न चित्तवृत्तिस्वभावा इति नैतेषु भावशङ्कावकाशः । शाक्याचार्यराहुलादयस्तु (45) मौग्ध्यमदभाविकत्वपरितपनादीनप्यलङ्कारानाचक्षते । तेऽस्माभिर्भरममतानुसारिभिरुपेक्षिताः । इति ॥ आचार्यश्रीहेमचन्द्रविरचितायामलङ्कारचूडामणिसंज्ञस्वोपा काव्यानुशासनवृत्तौ नायकवर्णनः सप्तमोऽध्यायः समाप्तः ॥ - + In P this verse is. written on the margin which is broken in parts. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy