SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ १०७) अ. ५ सू. ३ ] कांव्यानुशासनम् संयतं याचमानेन यस्याः प्रापि द्विषा वधः । 1 संयतं याच मानेन युनक्ति प्रणतं जनम् ॥४५२॥ रणं, देव्याः, जितेन्द्रियं पूजया, ज्ञानेन वा । [ दे. श. श्लो. १४ J प्रभावतोनामन वासवस्य प्रभावतोऽ नाम नवासवस्य । 2 प्रभावतो नाम नवा सवस्य विच्छित्तिरासीत्त्वयि विष्टपस्य ॥४५३॥ [ ] प्रभावात् । शक्रस्य । तेजस्विनः । नामन नतेः कारक । अनाम नमनरहित । अतश्च विष्टपस्य प्रभौ स्वामिनि त्वयि नवसोमरसस्य सवस्य यज्ञस्य नवा विच्छेद आसीत् । नवा- इत्येक एव निपातः प्रतिषेधार्थः । नामेत्यभ्युपगमे निपातः । इत्यादि । अर्घावृत्ति:, यथासा रक्षतादपारा ते रसकृद्गौरबाधिका । 3 5 सारक्षतादपारातेरसकृद्गौरवाधिका ॥४५४ ॥ [ दे. श. लो. १६] सा देवी, त्रायताम्, अनन्ता, तव, रागकृदभिमतं वस्त्वित्यर्थः । वाप्रपा, पालनी, उत्कृष्टक्षतेः, अपगत विपक्षात्, अविरतम्, गौरवेणाधिका सर्वेषां गुरुरित्यर्थः । श्लोकावृत्तिः, यथा - 6 सत्वरं भरतो वश्यमबलं विततारवम् । सर्वदा रणमानैषीदवानलसमस्थितः ॥४५५ ॥ सत्त्वारम्भरतोऽवश्यमवलम्बिततारवम् । सर्वदारणमानैषी दवानल समस्थितः ॥४५६॥ 7 Jain Education International ३०१ [ रु. का. अ. ३.१८ ] [ रु. का. अ. ३. १९ 1. I. प्रणती 4. I. वाधिका 7. I. drops from सत्त्वारम्भ to स्थितः 2. 1. ० राशीत्त्वयि 3. I. रक्षतो 6. रम्भवतो 5. I. बाधिका For Private & Personal Use Only ] १० १५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy