SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६० ܙ १५ २० २५ गौरपि यद्वाहनां प्राप्तवतः सोऽपि गिरिसुता सिंहः । सविधे निरहङ्कारः पायाद्वः सोऽम्बिकारमणः || ३६३॥ अत्राम्बिकाया गौर्या रमण इति विवक्षितं मातृरमण इति तु विरुद्धां धियमुत्पादयति । तथा सहस्राक्षैरङ्गैर्नमसितरि नीलोत्पलमयी काव्यानुशासनम् (९०) अ. ३ सू. ६ 1 तथा मिवात्मानं मालामुपनयति पत्यौ दिविषदाम् । जिघृक्षौ च क्रीडारभसिनि कुमारे सहगणैहसन् वो भद्राणि द्रढयतु मृडानीपरिवृढः ॥ ३६४ ॥ अत्र मृडानीपरिवृढ इति मृडान्याः पत्यन्तरे प्रतीतिं करोति । -¿ चिरकालपरिप्राप्तिलोचनानन्ददायिनः । कान्ता कान्तस्य सहसा विदधाति गलग्रहम् || ३६५|| [ वाक्यस्य, यथा अत्र कण्ठग्रहमिति वाच्यम् । अनुत्तमानुभावस्य परैरपिहितौजसः । अकार्यसुहृदो ऽस्माकमपूर्वास्तव कीर्तयः || ३६६ ॥ [ 1 अत्रापकृष्टश्छादितमकार्येषु मित्रम् । अः पूर्वो यासां ता अकीर्तय इति विरुद्धा प्रतीतिः । कचिद्गुणः, यथा - Jain Education International ] अभिधाय तदातदप्रियं शिशुपालोऽनुशयं परं गतः । भवतोऽभिमनाः समीहते सरुषाः कर्तुमुपेत्य माननाम् ॥३६७॥ [ शि. व. स. १६. २. ] अत्रानुशयमिति पश्चात्तापं कोपं च । अभिमना इति प्रसन्नमना निर्भयचित्तश्च । माननामिति पूजां निबर्हणं च । अत्र विपरीतार्थ 1. I. drops तथा 2. P. शिशुपाल blotted out and a lacuna left 3. P. L. drop अत्र. For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy