SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८० १५ २० २५ काव्यानुशासनम् [ ८७) अ. ३ सू. ३ निरवधि व निराश्रयं च यस्य स्थितमनुवर्तितकौतुकप्रपञ्चम् । प्रथम इह भवान् स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ॥ २१६ ॥ तानि सप्तभिः पातालैः सहैकविंशतिरिति केचित् । यथा 1 हरहासहरावासहरहारनिभप्रभाः । कीर्तयस्तव लिम्पन्तु भुवनान्येकविंशतिम् ॥ २१७ ॥ [ 1 सामान्यविवक्षा एकयति, विशेषविवक्षा त्वनेकयतीति सर्वमुपपन्नम् । तत्र भूर्लोकः पृथ्वी, तत्र च सप्त महाद्वीपाः । ( 57 ) जम्बूद्वीपः सर्वमध्ये ततश्च लक्षो नाम्ना शाल्मलोऽतः कुशोऽसः । क्रौञ्चः शाकः पुष्करश्चेत्यथैषां बाह्याबाह्या संस्थितिर्मण्डलीभिः ॥ लावणो रसमयः सुरोदकः सार्पिषो दधिजलः पयः पयाः । स्वादुवारिरुदधिश्च सप्तमस्तान्परीत्य त इमे व्यवस्थिताः ॥ एक एवायं लावण: समुद्र इत्येके । तदाहुः - द्वीपान्यष्टादशात्र क्षितिरपि नवभिर्विस्तृता स्वाङ्गखण्डे - रेकोऽम्भोधिर्दिगन्त प्रसृमरसलिलः प्राज्यमेतत्सुराज्यम् कस्मियाजिकेलिव्यतिकरविजयोपार्जिते वीरवर्ये पर्याप्तं मे न दातुस्तदिदमिति धिया वेधसे यक्षुकोप ॥२१८॥ [ ] श्रय इत्यन्ये । यथा आकम्पितक्षितिभृता महता निकामं हेलाभिभूतजलधित्रितयेन यस्य । वीर्येण संहतिभिदा विहितोन्नतेन कल्पान्तकालविसृतः पवनोऽनुचक्रे ।। २१९ ॥ [ चत्वार इत्यपरे । यथा Jain Education International चतुःसमुद्रवेलोमिरचितैकावलीलतम् । मेरुमप्यद्रिमुल्लङ्घय यस्य क्वापि गतं यशः ॥ २२० ॥ [ O 1 A. हा सहास 2. A. B. कु For Private & Personal Use Only 1 ] www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy