SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ९०) अ. ३ सू. ६ ] काव्यानुशासनम् 1 क्वचिद् गुणः, यथा सुरतारम्भगोष्ठयां (23) द्वयर्थैः पदैः पिशुनयेच्च रहस्यस्तु [ 2 कामशास्त्रस्थितौ - करिहस्तेन संबाधे प्रविश्यान्तर्विलोलिते । उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते ॥ ३०३ ॥ (24) तर्जन्यनामिके श्लिष्टे मध्या पृष्ठस्थिता तयोः । करिहस्तः ॥ संबाधः संघट्टो वराङ्गे च ध्वजः पताकावच्चिह्नं पुंव्यञ्जनं च । साधनं सैन्यं स्त्रीव्यञ्जनं च । शमकथासु यथा उत्तानोच्छून मण्डूकपाटितोदरसंनिभे । क्लेदिनि स्त्रीवणे सक्तिरक्रमेः कस्य जायते ||३०४ ॥ निर्वाणवैरदहनाः प्रशमादरीणां - नन्दन्तु पाण्डुतनयाः सह माधवेन । 8 रक्तप्रसाधितभुवः कृतविग्रहाश्च -- ] इति । Jain Education International हा धिक् सा किल तामसी शशिमुखी दृष्टा मया यत्र सा २३१ स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ ३०५ ॥ [ वे. सं. अं. १. श्लो. ७] १५ अत्र भाव्यमङ्गलसूचनम् । रक्ता सानुरागा, प्रसाधिता अर्जिता भूर्यैः । रक्तेन मण्डिता भूश्च यैः । विग्रहो वैरं शरीरं च । स्वस्थाः कुशलिनः स्वर्गस्थाश्च । अवाचकत्वात्कल्पितार्थत्वात्संदिग्धत्वाच्च विवक्षितमर्थं वक्तुम शक्तिरसमर्थत्वम् । पदस्य, यथा For Private & Personal Use Only १४ १० 1. I. drops oरम्भ 2. I. स्थिति: 3. क्षत + करिहस्त इति प्रोक्तः कामशास्त्रविशारदैः । इति परिभाषितेन इत्युदाहरणचन्द्रिकायां पाठदर्शनादत्र कियानू पाठस्त्रुटितः प्रतीयते 1 N. १० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy