SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २३० १५ २० २५ काव्यानुशासनम् [ ९०) अ. ३ सू. ६ लीलातामरसा हतोऽम्यवनितानिः शङ्कदष्टाधरः कचिकेसरदूषितेक्षण इव व्यामीत्य नेत्रे स्थितः । सुधा कुलितानेन ददता वायुं स्थिता तस्य सा भ्रान्त्या धूर्ततयाथवा नतिमृते तेनानिशं चुम्बिता ॥ २९८ ॥ [ अ. श. श्लो. ७२ ] मृदुपवनविभिन्नो मप्रियाया विनाशाद् घनरुचिरकलापो निःसपत्नोऽस्य जातः । रतिविलुलितबन्धे केशपाशे सुकेश्याः सति कुसुमसनाथे कं हरेदेष बहीं ॥ २९९ ॥ एषु साधनवायुविनाशशब्दा व्रीडादिव्यञ्जकाः । वाक्यस्य, यथा = [ वि. अं. ४. लो. १० ] भूपतेरुपसर्पन्ती कम्पना वामलोचना | तत्तत्प्रणनोत्साहवती मोहनमादधौ ॥ ३००॥ [ ] कम्पना सेना वामं शत्रु प्रति विरुद्धं वल्गु वा । अत्रोपसर्पणप्रहणनमोहनशब्दाः व्रीडादायित्वादश्लीलाः । तेऽन्यैर्वान्तं समश्नन्ति परोत्सर्ग च भुञ्जते । इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्तनम् ॥ ३०१ ॥ [ अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः । पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे । भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम् । ३०२ | 1 श्मशानादिप्रतीतावमङ्गलार्थत्वम् । Jain Education International [ पावकेन पवित्रेणाग्निना च । अत्र पितुर्गृहमित्यादौ विवक्षिते 1 For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy