SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २३२ काव्यानुशासमम् [९०) अ. ३. सू. ६ तद्विच्छेदरजान्धकारितमिदं दग्धं दिनं कल्पितम् । किं कुर्मः कुशले सदैव विधुरो धाता न चेत्तत्कथं तादृग्यामवतीमयो भवति मे नो जीवलोकोऽधुना ॥३०६॥ अत्र दिनमिति प्रकाशमयमित्यत्रार्थेऽवाचकम् । यथा वा जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जमञ्जीरभृङ्गः । भर्तुर्नत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी संभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥३०७॥ अत्र दधदित्यत्रार्थे विदधदित्यवाचकम् । यथा वा चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः । शस्त्रव्यस्तः सदनमुदधिरि यं हन्तकारः । अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥३०८॥ [बा. रा. अं. २ श्लो. ३७ ] अत्र विजित इत्यत्रार्थे विजेय इत्यवाचकः । यथा चमहाप्रलयमारुतक्षुभितपुष्करावर्तक प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः । रवः श्रवणभैरवः स्थगितरोदसीकन्दरः कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥३०९॥ [वे. सं. अं. ३ श्लो. ४.] अत्र रखो मण्डूकादिषु प्रसिद्धो न तूक्तविशेषणे सिंहनादे इत्यवाचकः । तथा च मण्डकादिषु प्रसिद्ध इति । मण्डूकादीनां शब्दो रवोऽभिधीयत इत्यर्थः । यथा च 1. I. drops ar Jain Education International For Private & Personal Use Only . www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy