SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ २६९ १ कलाचतुर्वर्गशास्त्राणि कलाः च चतुर्वर्गशास्त्राणि च का चतुर्वर्गशास्त्राणि ॥ २७० ३ ईजे इष्टवान् । - ५ इति विप्र इति ॥ २७० ५ तत्र राजसूये यज्ञे ॥ २७१ ७ संप्लुष्यन्ति दहंति ॥ २७१ ९ एमि गच्छामि ॥ २७१ १३ नियमोऽनियमेन अनियमो निबद्धः नियमो न निबद्ध इत्यर्थः ॥ २७१ २१ सरस्वती सरस्वती नदी वाणी वा ॥ २७१ २१ शोणः शोणो नदः पक्षे रक्तः ॥ २१ २२ समुद्रः जलधिः पक्षे मुद्रासहितः ॥ २७२ १ वाहिन्यः वाहिन्यः नद्यः सेनाः च ॥ २७२ . २ मानसे मानसं सरः पक्षे चित्तम् ॥ २७२ २१ अरे रामाहस्ताभरण° उर्वशीविरहे उन्मत्तः पुरूरवा आह ॥ २७२ २३ सरोहंसोत्तसः सरो हंसा एव उत्तंसो यस्य ॥ २७२ २६ अत्र शास्त्रे ॥ २५३ . ९ अन्वर्थवलादेव अनुगतार्थवलादेव ॥ -चतुर्थोऽध्यायः___ ३ तभेदान् गुणभेदान् ॥ २७४ ७ भक्त्या उपचारेण ॥ २८९ ७ एतव्यंजकान् माधुर्यव्यंजकान् ॥ २ रणरणको उत्कण्ठायुक्तम् ॥ २९० १२ मलिनयति एषोऽपि दोषो द्विरुक्तत्वात् ॥ । १९ एतव्यञ्जकान् ओजोव्यंजकान् ॥ .१९१ १६ तदेव अत्र साकांक्षकाकुप्रभावात् द्रोणात्मज. स्तदेतत् कुरुते किन्तु ततोऽप्यधिक कुरुते इत्याक्षेपः ॥ २९१ २३ एतद्व्यंजकान् प्रसादव्यंजकान् ॥ २९२ १० तैः वर्गः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy