SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६२ १० १५ २० काव्यानुशासनम् अ. १. सू. २१ अद्य मधुसमये यदि व्रजसि तदहं तावन्न भवामि । तव तु न जानामि गतिमिति व्यज्यते । चेष्टाया यथा द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया 1 प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम् । आनीतं पुरतः शिशुकमधः क्षिप्ते चले लोचने वाचस्तच्च निवारितं प्रसरणं संकोचिते दोलते ॥ ३५ ॥ [ ] अत्र चेष्टायाः प्रच्छन्नकान्तविषय आकृतविशेषो ध्वन्यते । एवं वक्त्रादीनां द्विकादियोगेपि व्यञ्जकत्वमवसेयम् । तत्र वक्तृबोध्ययोगे यथा अत्ता इत्थेत्यादि । अत्र वक्तृबोध्यपर्यालोचनया शेष्वेति विधिरूपव्ययार्थप्रतीतिः । एवं द्विकयोगान्तरे त्रिकादियोगे च स्वयमप्यूह्यं । एषु मुख्यार्थस्य व्यञ्जकत्वमुदाहृतम् । अमुख्यस्य यथा 2 साहती सहि सुहयं खणे खणे दूमिया सि मज्झ कए 3 सज्झावनेहकरणिज्जसरिसयं दाव विरइयं तु मए ॥ ३६॥ [ स. श. ८६० ] अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम् । तेन 5 च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्गयम् । 1. I समापादितं 20 L साहिती N. सार्हेति 3. L सज्झावणेह 4. I शत्रुत्वमाचरन्तमिति 5. L प्रकाशितव्यगं Jain Education International 4 For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy