SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ९०) अ. ३ सू. ६ ] वैयर्थ्यप्रसङ्गात् । न च तत्साम्यं सुन्दरहारिसदृशसुभगसन्निभादिशब्दा इव मलिनादिशब्दाः शक्नुवन्ति वक्तुमित्यवाचकत्वम् | यथा वा उत्प्रेक्षायाम् — उद्ययौ दीर्घिकागर्भा मुकुलं मेचकोत्पलम् । नारीलोचन चातुर्यशङ्का संकुचितं यथा ॥ ३१२॥ [ अत्र ध्रुवेवादिशब्दवद्यथाशब्दः संभावनं प्रतिपादयितुं नोत्सहत यथा वार्थान्तरन्यासे किमपेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः । प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥ ३१३ ॥ 1 इत्यवाचकः काव्यानुशासनम् अत्र महीयस इत्येकवचनं न सामान्यरूपमर्थं व्यक्तमभिधातुं क्षमत इत्यवाचकत्वम् । बहुवचनस्यैव वीप्सासमानफलस्य स्फुटत्वेन तदभिव्यक्तिक्षमत्वात् । यथा यावादर्थपदां वाचमेवादाय माधवः । विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ ३१४॥ वाक्यस्य, यथा [ 1 - सर्वादिशब्दोपादाने त्वेकवचनस्यापि न दोष:, यथाछायामपास्य महतीमपि वर्तमाना मागामिनी जगृहिरे जनतास्तरूणाम् । —— 1. I. सामान्यमर्थरूपम् Jain Education International 2 सर्वो हि नोपनतमप्यपचीयमानं वर्द्धिष्णुमाश्रयमनागतमभ्युपैति ॥ ३१५ ॥ [ शि. व. स. २. श्लो. १२ ] ] ५ [ शि. व. स. ५. श्लो. १४. ] 2. I su For Private & Personal Use Only २३५ १० १५ २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy