SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ 1 काव्यानुशासनम् [१४३) म. ६ स. ३१ भग्नप्रक्रमतादोषाभावमात्रं यथासंख्यं दोषाभिधानेनैव गतार्थम् । विनोक्तिस्तु तथाविधहृद्यत्वविरहात् । भाविकं तु भूतभाविपदार्थप्रत्यक्षी राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्र - क्यास्ते दुयोधनोऽसौ कथयत पुरुषा द्रष्टुमभ्यागतो स्वः ॥५१॥ वे. सं. अ. ५. श्लो. २६ ] इति । अत्र हि द्यूतच्छलकर्तृत्वादीनां विशेषणानां क्रोधोद्दीपनविभावतया सामिप्रायत्वमित्यपुष्टार्थत्वदोषाभाव एवायम् । यथासंख्यमिति । तथा चाह-(168) यथासंख्ये क्रमेणैव ऋमिकाणां समन्वयः [ का. प्र. उ. १०. का. १९८ ] इति । यथा एकत्रिधा वचसि चेतसि चित्रमेतद्देव द्विषां च विदुषां च मृगीशां च । तापं च संमदरसं च रतिं व पुष्णन् शौयोंष्मणा च विनयेन च लीलया च ॥५२॥ इति । [ ] अत्र न यथासंख्यकृतं किमपि वैचित्र्य किन्तु एकत्रिधा वससीति-आमुखे १५ विरोधप्रतीतिकृतमेवेति । विनोक्तिस्त्विति । तथा बाह--(163) विनोक्तिः सा विनान्येन यत्रायः सन् तपेतरः [का. प्र. उ. १०. का. ११३] इति । सन् शोमनः, इतरोऽशोभनः । यथा मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतयुतिसुन्दराशयोऽयं सुहृदा तेन विमा नरेन्द्रसूनुः ॥५७३॥ [ ] अरुचिनिशया विना शशी शशिना सापि विना महत्तमः ।। उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ॥५७४॥ इति-उदाहरणद्वयेऽपि वदन्तु सहृदयाः-यदि किमपि विनोक्तिकृत वैचि२५ त्र्यमवभासते, सहोक्तौ तु सहार्थबलात्साम्यसमन्वयप्रतीतेयुक्तमेव वैचित्र्यमिति । किं च-शब्दमात्रयोगेनालारत्वकल्पने हा धिगायुक्तावप्यलङ्कारत्वप्रसङ्गः प्राप्नोतीति । भाषिकमिति। (170) 'भावः कवेरभित्रायः' [ का. द. परि. २. श्लो. ३६४] स यत्रास्ति तद्भाविकम् । ३० भूतभाषिपदार्थप्रत्यक्षीकासात्मकमिति । प्रचंसाभावप्रागभावा. , क्रान्ता अपि भावाः स्वमहिना वचःप्रसादवशाच यत्पुरः स्फुरन्त इव दृश्य 1. N. न रुषा 2. N सन्न नेतरः 3. A. B. किश्चित् . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy