SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ १५१-५२) अ. ७ सू. ८-९] काव्यानुशासनम् १५१) हर्षादिविकारानुपक्षम्भद्राम्भीर्यम् ॥८॥ यस्य प्रभावाद् बहिहर्षक्रोधादीनां विकारा दृष्टिविकासमुखरागादयो नोपलभ्यन्ते तन्निस्तिमितदेहस्वभावं गाम्भीर्यम् । यथा आहूतस्याभिषेकाय विसृष्टस्य वनाय च । न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥१८॥ १५२) स्वपरेषु दानाभ्युपपत्तिसंभाषणान्यौदार्यम् ॥१॥ भभ्युपपत्तिः परित्राणायर्थिनोऽङ्गीकरणम् । परजनविषयं दानादिचेष्टात्मकमेवौदार्यम् । स्वग्रहणं तु दृष्टान्तार्थम् । स्वेष्विव परेष्वपीत्यर्थः । १० दानं यथा शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति । तृप्तिं न पश्यामि तवैव तावत् किं भक्षणात्त्वं विरतो गरुत्मन् १८४॥ [ ना. अं. ५. श्लो. १५ । अभ्युपपत्तिर्यवाएते वयममी दाराः कन्येयं कुलजीवितम् । अत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥१८॥ [ कु. सं. स. ६. श्लो. ६३ ] संभाषणं यथा उत्पत्तिर्जमदग्नितः स भगवान् देवः पिनाकी गुरुः शौर्य यतु न तद्रािं पथि न तु व्यक्तं यतः कर्मभिः । त्यागः सप्तसमुद्रमुद्रितमहीनिानदानावषिः सत्यब्रह्मतपोमिधेर्भगवतः किं वा न लोकोत्तरम् ॥२८॥ . [म. च. अं. २. श्लो. ३६] . 1. I. मान 2. I. केनात्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy