SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासमम् [१४७-४८-४९-५०)अ. ७. सू.१-५-६-७ १४७) धीरे गतिष्टिसस्मितं वचो विलासः॥॥ यथादृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धोरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारकेऽपि गिरिवद्रुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥६७९॥ [उ. रा. च. अं. ६. श्लो. १९.] १४८) मृदुः शृङ्गारचेष्टा कितम् ॥५॥ यथाकश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् । रजोभिरन्तःपरिवेषबन्धि लीलारविन्दं भ्रमयांचकार ॥६८०॥ [र. वं. स. ६. श्लो. १३ ] १४९) क्षोभेऽप्यनुल्बणत्वं माधुर्यम् ॥६॥ महत्यपि युद्धनियुद्धव्यायामादौ क्षोभहेता अनुल्बणत्वं मधुरा चेष्टा माधुर्यम् । यथा कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् । मुहुः पश्यञ् शृण्वन् रजनिचरसेनाकलकलं जटाजूटग्रन्थि द्रढयति रघूणां परिवृढः ॥६८१॥ [हनुमन्नाटक अं. ३. श्लो. ५० ] १५०) विघ्नेऽप्यचलनं स्थैर्यम् ॥७॥ सत्यपि विघ्ने उद्यमादपरिभ्रंशः स्थैर्यम् । यथा यथा यथा समारम्भो दैवात्सिद्धिं न गच्छति । तथा तथाधिकोत्साहो धीराणां हृदि वर्धते ॥६८२॥ [ ] 11. L मृदुश० 2. I. °त्राभिहितद्विरेफम् 3. I. स्वर्ण १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy