SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २३८ काव्यानुशासनम् [९०) अ. ३ स. ६ क्वचिद् गुणः, यथापृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥३२३॥ अत्र वाच्यमहिम्ना नियतार्थप्रतिपत्तिकारित्वे व्याजस्तुतिपर्यवसायित्वाद् गुणत्वम् । अनुचितार्थत्वं पदस्य, यथातपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिमिरिष्यते च या। प्रयान्ति तामाशु गतिं यशस्विनो रणाश्वमेधे पशुतामुपागताः ।३२४॥ अत्र पशुपदं कातरतामभिव्यनक्तीत्यनुचितार्थम् । यथा वा उपमायाम् कचिदने प्रसरता क्वचिदापत्यनिनता । शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥३२५॥ तथा-वह्निस्फुलिङ्ग इव भानुरयं चकास्ति' ।३२६। अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान् ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥३२७॥ [ पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ । वेणीदण्डः पुनरयं कालिन्दीपातसन्निभः ॥३२८॥ [ ] पृथुकार्तस्वरेति । पृथुकानां बालानां ये आर्ताः स्वरातेषां पात्रम्, पृथूनि कार्तस्वरस्य सुवर्णभाजनानि च यत्र । भुवि उषितो भूषितः, अलइतश्च । विलसत्कैर्गतसंबनधिभिः पांसुभिर्गहनम् , विलसन्तीभिः करेणुभिव्याप्तं च । 1. I. क्षतिधर 2. A. B. omit सुवर्ण. N. has स्वर्णस्य २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy