SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ९०) अ. ३ सू. ६ ] काव्यानुशासनम् षु वाद्युपमानानां जातिप्रमाणगताहीनताधिकता चेत्यनुचितात्वम् । निन्दायां प्रोत्साहने च न दोषः । यथाचतुरसखीजनवचनैरतिवाहितवासरा विनोदेन । निशि चण्डाल इवायं मारयति वियोगिनीश्चन्द्रः ॥ इति ॥ ३२९ ॥ [ ] 1 4 विशन्तु विष्टयः शीघ्रं रुद्रा इव महौजसः । । ३३० । इति च । [ } यथा वा उत्प्रेक्षायाम् दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् | क्षुद्रेऽपि नूनं शरणं प्रपने ममत्वमुच्चैः शिरसां सतीव ॥३३१॥ [ कु. सं. स. १. लो. १२ ] अत्राचेतनस्य तमसस्तात्त्विकेन रूपेण दिवाकरात् त्रास एव न संभवति, कुत एव तत्प्रयोजितमदिपरित्राणम् । संभावितेन तु रूपेण 3 ย प्रतिभासमानस्याप्यस्य न काचिदनुपपत्तिरवतरतीत्यनुचितेव तत्समर्थना । वाक्यस्य, यथा कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो यशो गायन्त्येते दिशि दिशि वनस्थास्तव विभो । जरज्ज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा तथापि त्वत्कीर्तिभ्रमति विगताच्छादनमिह ॥ ३३२ ॥ [ अत्र कुविन्दादिशब्दास्तन्तुवायादिकमभिदधाना उपश्लोक्यमानस्य तिरस्कारं व्यञ्जयन्तीत्यनुचितार्थम् । 2. I. प्रतिभासमानस्य न L प्रतिभासमानस्यास्य 1. वृष्णयः 3. L.. • पत्तिरनुचितैव 4. I L ब्वायादिमभि० 5. P. व्यञ्जन्ती 5 Jain Education International For Private & Personal Use Only २३९ १० १५ ] २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy