SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २४० काव्यानुशासनम् [९०) अ. ३. सू. ६ परुषवर्णत्वं श्रुतिकटुत्वम् । पदस्य, यथा-- अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः । आलिङ्गितः स तन्वङ्गया कार्ताक्षं लभते कदा ॥३३३॥ अत्र काार्थ्यमिति । वाक्यस्य, यथा अचूचुरच्चण्डि कपोलयोस्ते कान्तिद्रवं द्राग्विशदं शशाङ्कः ।३३४। अत्र चण्डिद्रागादीनि पदानि श्रुतिकटूनि । वक्त्राद्यौचित्ये गुणः, यथा दीधीवीड्समः कश्चिद् गुणवृद्धयोरभाजनम् । ] कित्प्रत्ययनिभः कश्चिद्यत्र सन्निहिते नते ॥३३५॥ [ अत्र वैयाकरणो वक्ता। यदा त्वामहमद्राक्षं पदविद्याविशारद । उपाध्यायं तदा स्मार्ष समस्प्राक्षं च संमदम् ॥३३६॥ अत्र वैयाकरणः प्रतिपाद्यः । मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुका सारङ्गा महिषा मदं व्रजत किं शून्येषु शूरा न के । कोपाटोपसमुद्भटोत्कटसटाकोटेरिमारैः शनैः सिन्धुध्वानिनि हुंकृते स्फुरति यत्तद्गर्जितं गर्जितम् ॥३३७॥ अत्र सिंहे वाच्ये परुषाः शब्दाः । अन्त्रप्रोतबृहत्कपालनलकारक्वणत्कङ्कण प्रायप्रेखितभूरिभूषणरवैराघोषयन्यम्बरम् । 1. I. L. P क्षित् . कित् 2. I. L. विशारदः 5. L. P. प्रषित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy