SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ९०) अ. ३ सू. ६ ] काव्यानुशासनम् २४१ 1 पीतच्छर्दितरक्तकर्दमघनप्राधारघोरोल्लसद्व्यालोलस्तनभारभैरववपुर्दपेद्धितं धावति ॥ ३३८ ।। [म. च. अं. १. श्लो. ३५ ] अत्र बीभत्से व्यङ्गये। रक्ताशोककृशोदरी क्व नु गता त्यक्त्वानुरक्तं जनं नो दृष्टेति मुधैव चालयसि किं वाताभिभूतं शिरः । उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छदस्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ।।३३९॥ [वि. अं. ४. ] अत्र शिरोधूननेन कम्पितस्य वचसि प्रक्रान्ते । क्वचिन्नीरसे न .. गुणो न दोषः । यथा शीर्णघ्राणांहिपाणीन् वणिभिरपघनैर्घघराव्यक्तघोषान् दीर्घाघातानघौधैः पुनरपि घटयत्येक उल्लाघयन् यः । घमीशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिम्ननिर्विघ्नवृत्तेदत्तार्याः सिद्धसंबैर्विदधतु घृणयः शीघ्रमहोविघातम् ॥३४०॥ १५ [सू. श. श्लो. ६ ] व्यवहितार्थप्रत्ययजनकत्वं क्लिष्टत्वम् । पदस्य, यथादक्षात्मजादयितवल्लभवेदिकानां ज्योत्स्नाजुषां जललवास्तरलं पतन्ति ॥३४१॥ [ प्राधार : सेकः । उल्लाघयन स्वास्थ्यं नयन् । 1. L. प्राग्भार of प्रागार 2. L. घोरोल्लत् + Interpolated after verse 30 3. P. क. I. कुपितस्य 4. L. नल्लङ्घयन्त्यः 5. L. वान्तः 6. L. आहो 7. L. विगाढम् २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy