SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ११ १५ २० २५ तुरंगशास्त्रनैपुण्यं यथा- काव्यानुशासनम् स्मृत्वा राघवकुञ्जरः प्रियतमामेकाकिनीं कानने संत्यक्तां चिरमुक्तभोगकवलं क्लेशोष्मणा शुष्यति ॥ २५ ॥ [ कनकजानकी आवर्तशोभः पृथुसत्त्वराशिः फेनावदातः पवनोरुवेगः । गम्भीर घोषोऽद्विविमर्दखेदात् अश्वाकृति कर्तुमिवोद्यतोऽब्धिः ॥ २६ ॥ Jain Education International रत्नपरीक्षानैपुण्यं यथा द्वौ वज्रवर्णी जगतीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यो । यः स्याज्जपाविद्रुमभङ्गशोणो यो वा हरिद्रारससंनिकाशः ॥ २७ ॥ [ ] धातुवादनैपुण्यं यथा द्यूतनैपुण्यं यथा [ अ. १. सू. ८ नखदलितहरिद्राप्रन्थिगौरे शरीरे स्फुरति विरहजन्मा कोऽप्ययं पाण्डुभावः । बलवति सति यस्मिन्सार्धमावर्त्य ना रजतमिव मृगाक्ष्याः कल्पितान्यङ्गकानि ॥ २८ ॥ [ अमृततरङ्गकाव्य ] इन्द्रजाल नैपुण्यं यथा यत्राः कचिदपि गृहे तत्र तिष्ठत्यको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते । इत्थं नेयौ रजनिदिवसौ तोलयन्द्वाविवाक्षौ 1. A. B. नखवलित० 2. A. कलं 2 काल: काला सह बहुकलः क्रीडति प्राणिशारैः ॥ २९ ॥ [ चन्द्रकस्य [वि. शा. ल. अ. ३. लो. १७] एष ब्रह्मा सरोजे रजनिकरकला शेखरः शङ्करोऽयं दोर्भिदैत्यान्तको ऽसौ सधनुरसिगदाचक्रचिन्हैश्चतुर्भिः । For Private & Personal Use Only 1 1 www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy