SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. ९) काव्यानुशासनम् -प्रन्थेषु, काव्येषु महाकविप्रणीतेषु निपुणत्वं तत्त्ववेदित्वं व्युत्पत्तिः । लोकादिनिपुणतासंस्कृतप्रतिभो हि तदनतिक्रमण काव्यमुपनिबध्नाति । अभ्यास व्याचष्टे काव्यविच्छिक्षया पुनः पुनः प्रवृत्तिरभ्यासः ॥९॥ काव्यं कर्तुं जानन्ति विचारयन्ति वा ये ते काव्यविदः कवि- ५ सहृदयाः। वेत्तेर्विन्तेश्चावृत्त्या रूपम् । तेषां शिक्षया वक्ष्यमाणलक्षणया एषोऽप्यैरावणस्थत्रिदशपतिरमी देवि देवास्तथान्ये नृत्यन्ति व्योम्नि चैताश्चलचरणरणनपुरा दिव्यनार्यः ॥ ३० ॥ [र. अं. ४. श्लो. ११ ] चित्रनैपुण्यं यथा अतथ्यान्यपि तथ्यानि दर्शयन्ति विचक्षणाः । समनिम्नोन्नतानीव चित्रकर्मविदो जनाः ॥ ३१ ॥ [ व्यासस्य ... ] धनुर्वेदनैपुण्यं यथा आर्यस्यास्त्रघनौघलाघववती संधानसंबन्धिनी स्थाणुस्थानकसौष्ठवप्रणयिनी चित्रक्रियालकृतिः । निःस्पन्देन मयातिविस्मयमयी सत्यं स्थितप्रत्यया संहारे खरदूषणत्रिशिरसामेषैव दृष्टा स्थितिः ॥ ३२ ॥ [ कनकजानकी एवमन्यदपि। लोकादिनिपुणतासंस्कृतप्रतिभो हीति। यदाह(5) न स शद्वो न तद्वाच्यं न स न्यायो न सा कला । जायते यन्न काव्याङ्गमहो भारो गुरुः कवेः ॥ [ ] २५ इति । 1. P. वित्तश्चा 2. N. आर्याशास्त्र 3. C. स्थितः प्र० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy