SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ८७) अ. ३. सू. ३] काव्यानुशासनम् सखञ्जरीटा सपयःप्रसादा सा कस्य नो मानसमाच्छिनत्ति । कादम्बकारण्डवचक्रवाकससारसक्रौञ्चकुलानुयाता ॥ २६० ॥ उपानयन्ती कलहंसयूथमगस्तिदृष्टया पुनती पयांसि । मुक्तासु शुभ्रं दधती च गर्भ शरद्विचित्रैश्चरितैश्चकास्ति ॥२६१॥ ५ क्षितिं खनन्तो वृषभाः खुराप्रै रोधो विषाणैर्द्विरदा रदन्तः । शृङ्गं त्यजन्तो रुवश्च जीर्ण कुर्वन्ति लोकानवलोकनोत्कान् ॥२६२॥ अत्रावदातद्युति चन्द्रिकाम्बु नीलावभासं च नभः समन्तात् । सुरेभवीथी दिवि सावतारा जीर्णाभ्रखण्डानि च पाण्डुराणि ॥२६३॥ १० । महानवम्यां निखिलास्त्रपूजा नीराजना वाजिभटद्विपानाम् दीपालिकायां विविधा विलासा यात्रोन्मुखैरत्र नपैविधेया ॥२६॥ ] १५ व्योम तारतरतारकोत्करं स्यन्दनप्रचरणक्षमा मही ।। भास्करः शरदि दीप्तदीधितिर्बुध्यते च सह माधवः सुरैः ॥२६५॥ . केदार एव कलमाः परिणामनम्राः प्राचीनमामलकमर्घति पाकनीलम् । एर्वारुकं स्फुटननिर्गतगर्भगन्धमम्लीभवन्ति च जरत्नपुसीफलानि ॥२६६॥ २० गेहाजिरेषु नवशालिकणावपातगन्धानुभावसुभगेषु कृषीवलानाम् । आनन्दयन्ति मुसलोल्लसनावधूतपाणिस्खलद्वलयपद्धतयो वधूटयः॥ ॥२६॥ तीक्ष्णं रविस्तपति नीच इवाचिराढयः शृङ्ग रुरुस्त्यजति मित्रमिवाकृतज्ञः । २५ तोय प्रसीदति मुनेरिव धर्मचिन्ता कामी दरिद्र इव शोषमुपैति मेघः॥२६८॥ [ सुभा. श्लो. १८२१ भासस्य ] 1. A. B. जीर्णाब्जख० 2. A. drops तर 3. C. आतक्षयन्ति. 4. A. drops लोल्लस 5. A. B. ताक्ष° C तक्ष्णं. 6. A. drops मित्र, 7 N. धर्मचित्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy