SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ १०८) अ. ५ सू. ४ ] काव्यानुशासनम् ३५३ अत्र 'शरौ' इति कर्मणो गूढत्वम् । संबन्धगूढं यथान मया गोरसाभिज्ञं चेतः कस्मात्प्रकुप्यसि । अस्थानरुदितैरेभिरलमालोहितेक्षणे ॥४७६॥ [ का. द. परि. ३. श्लो. १०८ ] अत्र न मे चेत आगोरसाभिज्ञमिति संबन्धगूढम् । पादगूढं यथाद्युवियद्गामिनीतारसंरावविहतश्रुतिः। हैमेषुमाला शुशुभे ॥४७७॥ अत्र - विद्युतामिव संहतिः' इत्यस्य गूढत्वाद् गूढत्वम् । गूढादीत्यादिपदेन प्रश्नोत्तरप्रहेलिकादुर्वचकादिग्रहः। एतच कष्टकाव्य- १० त्वात्क्रीडामात्रफलत्वाच्च न काव्यरूपतां दधातीति न प्रतन्यते । प्रश्नोत्तरेति । तथा चाह(136) यस्तु पर्यनुयोगस्य निर्भेदः क्रियते बुधैः । विदग्धगोष्ठयां वाक्यैर्वा तद्धि प्रश्नोत्तरं विदुः ॥ [ सरस्वतीकण्ठाभरण परि. २. श्लो. १४८] १५ यथा काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन् किमुत्तरम् । कथमुक्तं न जानासि कदर्थयसि यत्सखे ॥५२५॥ अत्र कदर्थयसीत्येतत् कथवर्णाभ्यां मुक्तं दर्यसीत्युत्तरम् । एतच्च अन्तःप्रश्नबहिःप्रश्नजातिप्रश्नादिभेदैरनेकप्रकारं प्रकृतानुपयोगात्कविशक्तिख्यापनफलत्वान्न २. प्रतन्यते । प्रहेलिका यथापयस्विनीनां धेनूनां ब्राह्मणः प्राप्य विंशतिम् । ताभ्योऽष्टादश विक्रीय गृहीत्वैकां गृहं गतः ॥५२६॥ [ 1. I °गूढत्वं 2. I drops न 3. I चेतसा गो०, L चे सा गो #. A. drops जातिप्रश्ना 5 A. B. गृहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy