SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २४५ ९०) अ. ३ स. ६] काव्यानुशासनम् त्वक् तारवी निवसनं मृगचर्मशय्या गेहं गुहा विपुलपत्रपुटाघटाश्च । मूलं दलं च कुसुमं च फलं च भोज्यं पुत्रस्य जातमटवीगृहमेधिनस्ते ॥ ३५०॥ [ यथा वा संरम्भः करिकीटमेघशकलोदेशेन सिंहस्य यः सर्वस्यापि स जातिमात्रविहितो हेवाकलेशः किल । इत्याशाद्विरदक्षयाम्बुदघटाबन्धेऽप्यसंरब्धवान् योऽसौ कुत्र चमत्कृतेरतिशयं यात्वम्बिका केसरी ॥३५१॥ १५ अत्र योऽसाविति पदद्वयमनुवाद्यविधेयार्थतया विवक्षितमनुवाद्यमात्रप्रतीतिकृदिति यदः प्रयोगोऽनुपपन्नः । तथा हि-यत्र यत्तदोरेकतरनिर्देशेनोपक्रमस्तत्र तत्प्रत्यवमर्शिना तदितरेणोपसंहारो न्याय्यः । तयोरप्यनुवाद्यविधेयार्थविषयत्वेनेष्टत्वात् । तयोश्च परस्परापेक्षया संबदमिधान कार्य स्यात् , यथा “ अदेङ्गुणः' इत्येवमादौ । 'प्रमाणमविसंवादि ज्ञानम् ' इत्यत्रापि यत्प्रमाणमिति लोके प्रसिद्धम् , तदविसंवादि ज्ञानमेवेति विज्ञेयम् ' इति तात्पर्यार्थः । काव्येऽपि एषैव शैली । यथा-'इयं गेहे लक्ष्मीः' इत्यादि । एतदेव द्रढयितुं निदर्शयति-त्वतारधी निघसनमिति । संरम्भ इति । अत्र करिणां कीटव्यपदेशेन तिरस्कारः, तोयदानां च शकलशब्दाभिधानेनानादरः । सर्वस्येति । यस्य कस्यचित्तुच्छतरप्रायस्येति अवहेला । जातेश्च मात्रशब्दविशिष्टत्वेनावलेपः हेवाकस्य लेशशब्दाभिधानेनाल्पताप्रतिपत्तिरित्येतत्सावधानतया कविनोपनिबद्धम् । असंरब्धवानित्यत्र त्वविमष्टविधेयांशत्वं प्रामादिकं तच्चानन्तरमेव दर्शितम् । पुनरविमष्टविधेयांशत्वमेवाह-अत्र योऽसाविति । 1. I. °नुवाद २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy