SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २५२ : १० १५ २० २५ काव्यानुशासनम् नवजलधरश्यामाः पश्यन्दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ॥ ३६९ ॥ [ (९०) अ. ३. सू. ६ 1 अत्र वनमिति यद्गमनक्रियायाः सीताविशेषणभूतायाः कर्मभावेन विशेषण तत्तस्या रामप्रीतिप्रकर्षयुक्ताया अन्यकुलमहेला दुर्लभं दुष्करकारित्वं नामोत्कर्षमर्पयति वनवासदुःखस्यातिकष्टत्वात् । स चोत्कर्षो रामस्य रतेरुद्दीपनतां प्रतिपद्यत इति प्रधानं न गतेत्यनेन सह समासे कविना तिरस्कृतम् । यथा चगुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम् ॥ ३७० ॥ [ र. वै. स. ५. लो. २४ ] इत्यत्र गुर्वर्थमित्यर्थिनोऽर्थनक्रियामुखेण यद्विशेषणं तत्तस्य श्वाध्यतातिशयाधानद्वारेण रघोरुत्साहपरिपोषे पर्यवस्यतीति प्राधान्येन विवक्षितत्वान्नार्थिना सहसमासे सताममतामवमतां गमितमिति । यथा च- संवर्धितानां सुतनिर्विशेषम् || ३७१ ॥ इति । [ प्रत्युदाहरणं यथा प्रदक्षिणक्रियातीतस्तस्याः कोपमजीजनत् ॥ ३७२ ॥ इति । [ तमभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः | ३७३ | [ र. वं. स. ३. लो. ६८ ] इति । arratमार्चितार्थिनाम् । ३७४ | [ र. वं. स. १ श्लो. ६ ] इति । यथाकालप्रबोधिनाम् । ३७५ | [ र. वं. स. १ श्लो. ६ इति च । करणस्य यथाआलोकमार्ग सहसा १३७६| [ र. वं. स. ७, श्लो. ६ ] इति । ] अत्र करणेति यत्केशहस्तकर्मकस्य संभावितस्य रोधनस्य करणभावेन विशेषणं तत्तस्याः कस्याश्चिद्रभ सौत्सुक्यप्रहर्ष प्रकर्षरूपमतिशयं प्रतिपादयद्वधूवरयो रूपसंपदमसाधारणीमभिव्यनक्ति । यदवलोकनावधानव्यवधानाधायिनी सावती I 2 यथा च- af armasi विनायमानां मन्यमानयानया सततस्वाधीनेनैकेन करकमलेन रोधोऽप्यस्य न कृतस्तेन तत्प्रधानमिति न रुद्र इत्यनेन समासेऽस्तमुपनीतम् । कर्तुमक्षमया मानं प्राणेशः प्रत्यभेदि यत् । सोऽयं सखि स्वहस्तेन समाकृष्टस्त्वयानलः ॥ ३७७ ॥ इति । Jain Education International ] 1 1. A. drops. व्यवधाना B. नाव्यवधायिनीं N. लोकनाधानव्य ० 2. A. drops मन्यमानयान B. drops मन्यमानः N. 'मम्यमानयासततं For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy