SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २६४ काव्यानुशासनम् [९१) अ. ३ सू. ७ 'तुरगमथवा मातङ्गं मे प्रयच्छ मदालसम् ' । ३७८ । अत्र मातङ्गस्य प्राग् निर्देशो न्याय्यः । यदा तूदारसत्त्वो गुर्वादिबलाद् ग्राह्यमाणस्तुरगमित्यादि वक्ति तदा न दोषः । क्रमानुष्ठानाभावो वाक्रमत्वम्, यथा काराविऊण खउरं गामउडो मजिऊण जिमिऊण । नक्खत्तं तिहिवारे जोइसिरं पुच्छिउं चलिओ ॥३७९॥ कचिदतिशयोक्तौ गुणो यथा पश्चात्पर्यस्य किरणानुदीर्ण चन्द्रमण्डलम् । प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः॥३८०॥ [का. द. परि. २. श्लो. २५७ ] यत्तूदेशिनामनदेशिनां च क्रमभ्रंशोऽक्रमत्वम् , यथा'कीर्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ' ।३८१॥ इति । तत्र पदरचनाविपरीतेति भग्नप्रक्रमत्वलक्षणो वाक्यस्यैव दोषो न वाक्यार्थस्येति । द्विरभिधानं पुनरुक्तम् , यथाप्रसाधितस्याथ मधुद्विषोऽभूदन्यैव लक्ष्मीरीति युक्तमेतत् । वपुष्यशेषेऽखिललोककान्ता सानन्यकाम्या घुरसीतरा तु ।३८२। [शि. व. स. ३. श्लो. १२.] इत्युक्त्वैकार्थमेवाह - कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य । आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥३८३॥ [शि. व. स. ३ श्लो. १३ ] यथा वा-'अश्वीयसंहतिभिरुद्धतमुद्धराभिः' । ३८४ ।। 2. I. मनुद्देशिनां, L मन्ददेधिनां. ___1. I. यत्र L यत्र देशि 3. P. °तिनिरुद्भत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy