SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४४० १० १५ २० २५ काव्यानुशासनम् [ १९८) अ. ८ सू. ३ षोडशनायक बहुलः सात्त्वव्यारभटिवृत्तिसंपन्नः । कार्यो डिमः प्रयत्नान्नानाश्रयभावसंयुक्तः ॥ १३४॥ 1 ( 53 ) व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः । अल्पस्त्रीजनयुक्तस्वेकाहकृतस्तथा चैव ॥१३५॥ 2 बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे न तु तत्प्रमाणयुक्तः कार्यस्वेकाङ्क एवायम् ॥ १३६॥ न च दिव्यनायककृतः कार्यों राजर्षिनायक निबद्धः । युद्ध नियुद्धाघर्षण संघर्ष कृतश्च कर्तव्यः ॥ १३७ ॥ देवादयो बाहुल्येनात्र । बहुलग्रहणं व्यभिचारार्थम् । तेन न्यूनाधिका अपि नायकाः प्रयोज्याः । सावती चारभटो चेति ( 179 ) द्वन्द्वेऽप्राणिपश्वादेः' इत्येकवद्भावो (180) 'द्वन्द्वैकत्वाव्ययीभावौ' इति नपुंसकलिङ्गता व । वृत्तिसमुदाये च वर्तमानेन वृत्तिशब्देन कर्मधारयः । तया सम्पन्नः । डिम्भो डिम्बो विद्रव इति पर्यायास्तद्योगादयं डिमः । नानाश्रयभावसम्पन्न इति । नानेत्येकस्यान्योऽपरस्यान्य इति नानारूप आश्रयेो येषां ते नानाश्रया भावास्तैः सम्पन्नः । बहूनां नायकानां विभागेन हि भावा व्यवतिष्ठन्ते । अत एवेति वृत्तवैचित्र्यमत्रोपदिशन्ति । Jain Education International व्यायोगस्त्विति । व्यायोगः पुनर्डिमस्यैव शेषभूतो दिव्यनायकाभावात् केवलमत्रोदात्तस्य राजोदर्न नायकता, अपि त्वमात्यसेनापतिप्रभृतेर्दीप्तरसस्य । अत एव प्रख्यातनायकेत्यत्र उदात्तग्रहणं न कृतम् । शरीरमितिवृत्तम्, प्रख्यातो नायकः शरीरं च यत्र स तथा । अल्पश्च स्त्रीजनश्च तेन युक्तः । टयादिना न तु नायिकादूत्यादिभिः कैशिकीहीनत्वात् । एकाकृत इति । एकदिवस निर्वर्त्य यत्कार्यं तत्र कृतः । यथा समवकार इति । द्वादशेत्यर्थः । तावदङ्कपरिमाणाशङ्कामतिदेशात्प्रत्यासत्त्या वा प्रसक्तां वारयितुमाह 3 एकाङ्क एवेति । एवकारेण एकाहचरितविषयत्वान्न्यायप्राप्तमेवात्रैकाङ्कत्वमित्याह - ननु प्रख्यातनायकशब्देन किमत्रगृहीतमित्यतिप्रसङ्ग शमयतिन चेति चो भिन्नक्रमः । दिव्येर्देवैर्नृपैर्ऋषिभिव नायकैर्न निबद्धोऽयं भवतीत्यर्थः । ननु कस्मादयं व्यायोग इत्याह-युद्ध नियुद्धेति । व्यायामे युद्ध नियुद्ध - 1. I. व्यायामस्तु 3. A. B. वारयति 2. L व्यावर्तते 4. N. व्यायोगे For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy