SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ ३९५ ९ खलो न तु सर्पादिकं, अत्र पृष्टे उपमानस्य प्रतीयमानता इति द्वितीयो मेदः ॥ ६९५ १२ अत्र अपृष्टे उपमानस्य वाच्यत्वं इति तृतीयो भेदः ।। ३९५ १५ कौटिल्य-वसति अत्र अपृष्टे उपमानस्य प्रतीयमानता इति चतुर्थो भेदः ॥ ३९५ २२ ऋतं सत्यम् । ३९८ १८ परिसकन्ति परिष्वश्कमाणाम् ॥ ३९९ ११ कृष्णार्जुनानुरक्ता कृष्णा अर्जुना श्वेता अनुरक्ता लोहिता ।। ४०० ३ इमिए पाटलया ।। ४०० १६ यत्र तु साधकबाधकप्रमागयोरभावे संशयः, यत्र तु साधकं बाधकं वा प्रमाणमस्ति न तत्र संशय इत्याह ।। ४०० १९ रूपकस्य साधकस्य प्रमाणमस्ति ।। ४०१ २ रूपकस्य बाधकं प्रमाणमस्ति । ४०१ २१ परिकरः यो हि पूर्वमस्माभिः अपुष्टार्थत्वलक्षणदोषाभाव उक्तः स एव अन्यग्रंथोक्तः साभिप्रायविशेषणोक्तिरूपः परिकरोऽलं कारो ज्ञेयः ॥ ४०२ १ भग्नप्रक्रमता एवं भग्नप्रक्रमता दोषाभाव एवं यथा सख्यनामालंकारोऽत्रोक्तोऽपि शेयः ॥ -॥ सप्तमोऽध्यायः ॥ कविसमये ॥ ४०६ १६ इतिवृत्तं कथाशरीरम् ॥ ४०७ ४ शुण्डारः हस्वा शुण्डा । कुटि शुण्डाद्रः इत्यनेन रः॥ (७. ३. ४७ सि. हे)। ४०७ ५ तस्मिन् धनुषि ॥ ४०७ ५ तत् धनु: ॥ ४०७ ८ खरेण रक्षसा ॥ ४०७ ९ उत्सारितम् विस्तारितम् ॥ ४०७ १४ मारतिः हनुमान् ॥ * * . . . - २ . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy