SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. १०] काव्यानुशासनम् मृगासिंहः पलायते इति समुद्राद्धलिरुत्थिता इति चैतौ चतुर्थों पादौ । यथाक्रममन्यत्पादत्रयं यथा मदमन्थरमातङ्गकुम्भपाटनलम्पट:देवे पराखे कष्टम् x x x x ॥ ५२ ॥ सीतासमागमोत्कण्ठाकर्णान्ताकृष्टधन्वनः । राघवस्य शराङ्गारैः ॥ ५३ ॥ इति 2 . पादद्वयसमस्या यथा-चव्यचित्रकनागरैः लङ्कायां रावणो हतः इति द्वितीयचतुर्थों पादौ । प्रथमतृतीयौ तु मुमूर्षों किं तवाद्यापि [ चव्यचित्रकनागरैः ] । स्मर नारायणं येन [ लङ्कायां रावणो हतः ) ॥ ६४ ॥ इति १५ किमपि किमिह दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरोऽयं यत्र नास्तं कदाचित् । भ्रमति विहगसार्थानित्थमापृच्छमानो रजनिविरहभीतश्चकवाको वराकः ॥ ५५ ॥ यथा च--- जयति सितविलोलव्यालयज्ञोपवीती धनकपिलजटान्तर्धान्तगङ्गाजलौघः । अविदितमृगचिह्नामिन्दुलेखां दधानः परिणतशितिकण्ठः श्यामकण्ठः पिनाकी ॥ ५६ ॥ यथा च कुमुदवनमपत्रि श्रीमदम्भोजखण्ड त्यजति मुदमुलकः प्रीतिमांश्चक्रवाकः । 1. C. मदनत्परमा० 2. N. completes the verse by repeating the pada मृगात् सिंहः पलायते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy