SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [अ. १. सू. १० उदयमहिमरश्मिर्याति शीतांशरस्तं हतविधिललितानां ही विचित्रो विपाकः ॥ ५५ ॥ [शि. व. स. ११. श्लो. ६४ ], इति त्तत्रयात्प्रथमद्वितीयचतुर्थपादत्रयसमस्यायास्तृतीयपादेन पूरणं यथा किमपि किमिह दृष्टं स्थानमस्ति श्रुतं वा घनकपिलजटान्तर्धान्तगङ्गाजलौघः । निवसति स पिनाकी यत्र यायां तदस्मिन् । हतविधिललितानां ही विचित्रो विपाकः ॥ ५८ ॥ आधग्रहणाद्वाक्यार्थशून्यवृत्ताभ्यासो यथा-- " आनन्दसंदोहपदारविन्दकुन्देन्दुकन्दोदितबिन्दुवृन्दम् । इन्दिन्दिरान्दोलितमन्दमन्दनिष्पन्दनिन्दन्मकरन्दवृन्दम् ॥ ५९॥ । पुरातनवृत्तेषु पदपरावृत्त्याभ्यासो यथा वागर्थाविव संपृक्तौ वागर्थप्रतिप्रत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ ६० ॥ र. वं. स. १ श्लो. 1 वाण्याविव संभिन्नौ वाण्यर्थप्रतिपत्तये । जगतो जनको बन्दे शर्वाणीशशिशेखरौ ॥ ६ ॥ एवं महाकाव्यार्थचर्वणपरकृतकाव्यपाठाद्याः शिक्षा अभ्यूधाः । किं च(13) स्वास्थ्य प्रतिभाभ्यासो भक्तिर्विद्वत्कथा बहुश्रुतता । स्मृतिर्दाढधमनिवेदश्च मातरोऽष्टौ कवित्वस्य ॥ इति । I. A. omits. विचित्रो 2. A. निष्यन्दन्मकरन्द°. N. निष्पन्दनन्दन्म 3. N. संपृक्तों 4. N. ०प्यूयाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy