SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. १० ] काव्यानुशासनम् तत्र सतोऽपि सामान्यस्यानिबन्धो यथा - मालत्या वसन्ते, पुष्पफलस्य चन्दनद्रुमेषु, फलस्याशोकेषु । द्रव्यस्य यथाकृष्णपक्षे सत्या अपि ज्योत्स्नायाः, शुक्लपक्षे त्वन्धकारस्य । गुणस्य यथा— कुन्दकुड्मलानां कामिदन्तानां च कामिदन्तानां च रक्तत्वस्य, मालत्या बसन्त इत्यादि । अनिबन्धः इति पूर्वस्मात्प्रत्येकमभिसंबध्यते । मालत्या वसन्तेsनिबन्धो यथा मालतीमुखत्रो विकासी पुष्पसंपदाम् आश्चर्य जातिहीनस्य कथं सुमनसः प्रियाः ॥ ६१ ॥ L पुष्पफलस्य चन्दनद्रुमेष्वनिबन्धो यथा- यद्यपि चन्दनविपी विधिना फलकुसुमवर्जितो विहितः । निजवपुषैव परेषां तथापि संतापमपनयति ॥ ६२ ॥ [ शा. प. भट्टादित्यस्य ] फलस्याशोकेष्वनिबन्धो यथा दैवायत्ते हि फलें किं क्रियतामेतदत्र तु वदामः । नाशोकस्य किसलयैर्वृक्षान्तरपल्लवास्तुल्याः ॥ ६३ ॥ [ कृष्णपक्षे ज्योत्स्नाया अनिबन्धो यथा---- ददृशाते जनैस्तत्र यात्रायां सकुतूहलैः । बलभद्र प्रलम्बनौ पक्षाविवसितासितौ ॥ ६४ ॥ [ शुक्लपक्षे त्वन्धकारस्यानिबन्धो यथा मासि मासि समा ज्योत्स्ना पक्षयोः कृष्णशुक्रयोः । कः शुक्रतां यातो यशः पुण्यैरवाप्यते ॥ ६५ ॥ [ 1 1. A. तांभः सतैः. B. तांभः सभैः C. तांतः सभैः Jain Education International ] कुन्दकुड्मलानां कामिदन्तानां च रक्तत्वस्यानिबन्धो यथा द्योतितान्तःप्रभैः कुन्दकुड्मलाग्रदतः स्मितैः । स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ॥ ६६ ॥ ] [ शि. व. स. २. श्लो. ७ ] For Private & Personal Use Only 1 ૨૧ ܪ १५ २० २५. www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy