SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [अ. १.:सू. १० कमलमुकुलप्रभृतेश्च हरितत्वस्य, प्रियङ्गुपुष्पाणां च पीतत्वस्य । क्रियाया यथा--दिवा नीलोत्पलानां विकाशस्य, निशानिमित्तस्य शेफालिकाकुसुमानां विख्रसस्य । कमलमुकुलानां हरितत्वस्यानिवन्धो यथा उदण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्ट्रया मनां लावणसैन्धवेऽम्भसि महीमुद्यच्छतो हेलया । तत्कालाकुलदेवदानवयुतैरुत्तालकोलाहलं शौरेरादिवराहलीलमवतादभ्रंलिहानं वपुः ॥ ६७ ।। प्रियङ्गपुष्पाणां पीतत्वस्यानिबन्धो यथा प्रियङ्गश्याममम्भोधिरन्ध्रीणां स्तनमण्डलम् । अलङ्कर्तुमिव स्वच्छाः सूते मौक्तिकसंपदः ॥ ६८ ॥ 56 दिवा नीलोत्पलानां विकासस्यानिबन्धो यथा आलिख्य पत्रमसितागुरुणाभिरामं रामामुखे क्षणसभाजितचन्द्रबिम्बे । जातः पुनर्विकसनावसरोऽयमस्ये-- त्युक्त्वा सखी कुवलयं श्रवणे चकार ॥ ६९ ॥ निशानिमित्तस्य शेफालिकाकुसुमाना विनंसस्यानिबन्धो यथा-- त्वद्विप्रयोग किरणस्तथोग्रेर्दग्धास्मि कृत्स्नं दिवसं सवित्रा । इतीव दुखं शशिने गदन्ती शेफालिका रोदिति पुष्पबाष्पैः ॥७॥ 1. I. L. तु. 2. I. विकासस्य 3 A. B. C. दिया शेफालिका नाम निबन्धो . ... . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy