SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ १८ १५ २० उक्त्युपजीवनं यथा काव्यानुशासनम् [ अ. १. सू. १० इति । यथा च- करुद्वन्द्वं सरसकदलीकाण्ड सब्रह्मचारी ॥ ५० ॥ [ ऊरुद्व कदलकन्दलयोः सवंश श्रोणिः शिलाफलकसोदरसंनिवेशा । वक्षः स्तनद्वितयताडितकुम्भशोभ सब्रह्मचारि शशिनश्च मुखं मृगाक्ष्याः ॥ ५१ ॥ [ "" ( 10 ) “उक्तयो ह्यर्थान्तरसंक्रान्ता न प्रत्यभिज्ञायन्ते स्वदन्ते च । [ का. मी. अ. ११ (11) “नन्विदमुपदेश्यमेव न भवति । यदित्थं कथयन्ति - पुंसः कालातिपातेन चौर्यमन्यद्विशीर्यते । Jain Education International 1 अपि पुत्रेषु पौत्रेषु वाक्चौर्य न विशीर्यते ॥ [ I. A. omits शोभं. 2. C. संवर्गको ० ] इत्याशङ्कयाह — यथौचित्यमिति 1 अयमप्रसिद्धः प्रसिद्धिमानहम् अयमप्रतिष्ठः प्रतिष्ठावानहम्, अप्रक्रान्तमिदमस्य संविधानकं प्रक्रान्तं मम, गुडूचीवचनोऽयं मृद्वीकावचनोऽहम्, अनादृतभाषाविशेषो ऽयमादृतभाषाविशेषोऽहम् प्रशान्तज्ञातृकमिदं देशान्तरकर्तृकमिदम्, उत्सन्ननिबन्धनमूलमिदं म्लेच्छितकोपनिबद्धमिदमित्येवमादिभिः कारणैः शब्दहरणेऽर्थहरणे चाभिरमेत इति - अवन्तिसुन्दरी । [ का. मी. अ. ११ "" ] आहुश्च ( 12 ) नास्त्यचौर: कविजनो नास्त्यचौरो वणिग्जनः । स नन्दति विना वाच्यं यो जानाति निगूहितुम् ॥ उत्पादकः कविः कश्चित्कश्चित्तु परिवर्तकः । आच्छादकस्तथा चान्यस्तथा संवर्धकोऽपरः ॥ शब्दार्थोक्तिषु यः पश्येदिह किंचन नूतन उहिखेत्किञ्चन प्राच्यः मन्यतां स महाकविः ॥ [ का. मी. अ. ११] समस्यापूरणाचा इति । तत्र पादसमस्या यथा- ] ] For Private & Personal Use Only ] www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy