SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [८६) अ. ३. सू. ३ अथैषः प्राचीतः सरति मुरलीगण्डमलीनस्तरुच्छायाचनः स्तबकित इव ध्वान्तविसरः ॥३४२॥ पाश्चात्यानां पाण्डुर्यथा शाखास्मेरं मधुकवलनाकेलिलोलेक्षणानां भृङ्गस्त्रीणां बकुलमुकुल कुन्तलीभावमेति । किं चेदानी यवनतरुणीपाण्डुगण्डस्थलीभ्यः कान्तिः स्तोक रचयति पदं नागवल्लीदलेषु ॥ ३४३ ॥ उदीच्चानां गौरो यथा काश्मीरीगात्रलेखासु लोलल्लावण्यवीचिषु । द्रावयित्वेव विन्यस्तं स्वर्ण षोडशवणिकम् ॥ २४४ ॥ १५ मध्यदेश्यानां कृष्णः श्यामो गौरश्च । कृष्णो यथा युधिष्ठिरक्रोधवढेः कुरुवंशैकदाहिनः । पाञ्चालीं ददृशुः सर्वे कृष्णां धूमशिखामिव ।। २४५ ॥ एवं श्यामोऽपि । न च कविमार्गे कृष्णश्याम्योः पाण्डुगौरयोर्वा महान् विशेष इति । गौरो यथा तव नवनवनीतपिण्डगोरे प्रतिफलदुत्तरकोसलेन्द्रपुत्रि । अवगतमलिके मृगाङ्कबिम्बं मृगमदपत्रनिभेन लाञ्छनेन ॥२४६॥ _२५ विशेषस्तु पूर्वदेशराजपुत्र्यादीनां गौरः पाण्डुर्वा वर्ण: कपोले जानक्याः करिकलभदन्तयुतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् । मुहुः पश्यञ्छृण्वन् रजनिचरसेनाकलकलम् जटाजूटग्रन्थि दृढयति रघूणां परिवृढः ॥ २३७ ॥ [ह. ना. अं. ३. श्लो. ५० ] 1. A, B. C. पाण्ड 2. A. drops नवनव C. drops one नव ३. C. मुख 4. A. B. सारस्मेरं C. स्मेरस्मेरं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy