SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ८६) अं. ३. सू. ३] काव्यानुशासनम् यथा च तासां माधवपत्नीनां सर्वासां चन्द्रवर्चसाम् ।। शब्दविद्येव विद्यानां मध्ये जज्वाल रुक्मिणी ॥ २४८ ॥ एवमन्यदपि यथासंभवमभ्यूह्यम् ॥ कालः काष्ठादिभेदभिन्नः । तथा च(61) काष्ठा निमेषा दश पञ्च चैव त्रिंशच काष्ठाः कथिताः कला तु । त्रिंशत्कलश्चैव भवेन्मुहूर्तस्तैस्त्रिंशता रात्र्यहनी समेते ॥ ते च चैत्राश्वयुजमासयोर्भवतः । चैत्रात्परं प्रतिमासं मौहूर्तिकी दिवसवृद्धिर्निशाहानिश्च त्रिमास्याः । ततः परं मौहूर्तिकी निशावृद्धिर्दिवसहानिश्च । १० आश्वयुजात्परतः पुनरेतदेव विपरीतम् । राशितो राश्यन्तरसंक्रमणमुष्णभासो मासः । वर्षादि दक्षिणायनम् । शिशिराद्युत्तरायणम् । द्ययनः संवत्सर इति सौर मानम् । पञ्चदशाहोरात्रः पक्षः । वर्धमानसोमशुक्लिमा शुक्लः, वर्धमानसोमकृष्णिमा कृष्ण इति पित्र्य मासमानम् । अधुना च वेदोदितः कृत्स्नोऽपि क्रियाकल्पः । पित्र्यमेव व्यत्ययितपक्षं चान्द्रमसम् । इदमार्यावर्तवासिनः कव- १५ यश्च मानमाश्रिताः । एवं द्वौ पक्षौ मास: । द्वौ मासावतुः । षण्णामृतूनां परिवर्तः संवत्सरः। स च चैत्रादिरिति देवज्ञाः। श्रावणादिरिति लोकयात्राविदः । तत्र नभानभस्यश्च वर्षाः । यथा-- गर्भान् बलाकासु निवेशयन्तो वंशाङ्करान् स्वैर्निनदैः सृजन्तः । रजोऽम्बुदाः प्रावृषि मुद्रयन्तो यात्रोद्यम भूमिभृतां हरन्ति ॥२४९॥ २० सशल्लकीशालशिलीन्ध्रयूथीप्रसूनदः पुष्पितलाङ्गलीकः । दग्धोर्वरासुन्दरगन्धबन्धुरर्धत्ययं वारिमुचामनेहा ॥ २५० ॥ वनानि नीलीदलमेचकानि धाराम्बुधौता गिरयः स्फुरन्ति । पूराम्भसा मिमतटास्तटिन्यः सान्द्रेन्द्रगोपानि च शादलानि ॥२५१॥ [ चकोरहर्षी यतिचारचौरो वियोगिनीवीक्षितनाथवा । गृहान्प्रति प्रस्थितपान्थसार्थः कालोऽयमाध्मातनभाः पयोदैः ॥२५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy