SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ८६) अ. ३. सू. ३] उत्तरा अस्त्युत्तरम्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥२३६॥ [ कु. सं. स. १ श्लो. १.] काव्यानुशासनम् विशिष्टस्थानावधौ तु दिग्विभागे पूर्वपश्चिमौ यादांसि ! हे चरत संगतगोत्रतन्त्रं पूर्वेण चन्दनगिरेरुत पश्चिमेन | नो चेन्निरन्तरधराधरसेतुसूतिराकल्पमेष न विरंस्यति घो वियोगः ||२३७॥ [ बा. रा. अं. ७ श्लो. ४७ ]. दक्षिणोत्तरौ यथा काञ्चचाः पुरो दक्षिणदिग्विभागे तथोत्तरस्यां दिशि वारिराशेः । कर्णान्तीकृतपुष्पचापो रत्या समं साधु वसत्यनङ्गः ॥ २३८ ॥ [ 1 उत्तरादावप्युत्तरदिगभिधानमनुत्तरादावप्युत्तरदिगभिधानं च । तयोः प्रथमम् - तत्रागारं धनपतिगृहानुत्तरेणास्मदीयम् दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन । योद्याने कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तबकविनतो बालमन्दारवृक्षः ॥ २३९ ॥ द्वितीयम् - [ मे. दू उ. श्लो. १२ ] सह्याद्रेरुत्तरे भागे यत्र गोदावरी नदी । पृथिव्यामि कृतनायां स प्रदेशो मनोरमः ॥ २४० ॥ Jain Education International १८५ एवं दिगन्तरेष्वपि । तत्र देशपर्वतनद्यादीनां दिशां च यः क्रमस्तं तथैव निबभीयात् । साधारणं तूभयत्र लोकप्रसिद्धितश्च । तद्वद्वर्णनियमः । तत्र प्राच्यानां श्यामो वर्ण: श्यामेष्वङ्गेषु गौडीनां सूत्रहारैहारिषु । चकीकृत्य धनुः पौष्पमनङ्गो वल्गु वल्गतिं ॥ २४१ ॥ दाक्षिणात्यानां कृष्णो यथा इदं भासां भर्तुर्दु तकनकगोलप्रतिकृतिक्रमान्मन्दज्योतिर्गलति नभसो बिम्बवलयम् । 1. A. C. drops वल्ग 2. A drops कृति C प्रतिक्षति २४ For Private & Personal Use Only १० १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy