SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ २६) अ. २. सू. १] काव्यानुशासनम् अत्रौत्सुक्यव्रीडाहर्षकोपासूयाप्रसादानां व्यभिचारिणाम् । तत्राप्येतेषामौचित्यादन्यतमद्वयाक्षेपकत्वमिति न व्यभिचारः। इत्यत्र सुफुमारमुग्धप्रमदाजनभूषणभूतस्य धित त्रासशङ्कादेः प्राधान्यम् । तद्विभावानां सौन्दर्यातिशयकृतां प्राधान्यात् । आत्तमित्याद्यपितानुभाववर्गस्तु तदनुयायी । अनुभावप्राधान्ये च तेषां प्राधान्य दूरादित्यादिना उदाहरिष्यते । ५ अन्यतमेति । विभावापेक्षयानुभावव्यभिचारिणाम , अनुभावापेक्षया विभावव्यभिचारिणाम , व्यभिचार्यपेक्षया विभावानुभावानां चान्यतमत्वम् । तथा हि । केलीकन्दलितेत्यादौ विभावभूतस्य सौन्दर्यस्यानुगतत्वेन केलीविभ्रमभरनादिपदमहिम्नानुभाववर्गों भङ्गिक्रमविकारादिशब्दबलाच व्यभिचारिवर्ग: प्रतिभाति । यहिश्रम्येत्यादौ विश्रान्तिलक्षणस्तम्भविलोकनवैचित्र्यगात्रतानवतारसभ्यपुलकवैवादेरनुभावस्यानुगतत्वेन विश्रभ्येति बहुश इति प्रतिदिनमिति पदसमर्पितोऽभिलाषचिन्तीत्सुक्यनिद्राधृतिग्लान्यालस्यश्रमस्मृतिवितर्कादिव्यभिचारिगणः कृष्ण इत्यादिपदापितस्तु विभावः प्रतिभाति । दूरादुस्सुकमित्यादौ भोत्सुक्यादेर्व्यभिचारिणोऽनुगतत्वेन दूरादित्यादिपदार्पितः सहसा प्रसरणादिरूपो- १५ ऽनुभावः प्रेयसीति विभावश्च प्रकाशत इति एवं द्वयप्राधान्ये सर्वप्राधान्ये चोदाहार्यम् , किं तु समप्राधान्य एवं रसास्वादस्योत्कर्षः। तच प्रबन्ध एव भवति । वस्तुतस्तु दशरूपक एव । यदाह वामनः-(40) 'संदर्भेषु दशरूपक श्रेयः' [ का. लं. सू. अधि. १. अ. ३. सू. ३० ] तद्विचित्रं चित्रपटवद्विशेषसाफल्यादिति । तद्रूपसमर्पणया तु प्रबन्धे भाषादिप्रवृत्तौचित्यादिकल्पनात् । २० तद्रूपजीवनेन मुक्तके । तथा च तत्र सहृदयाः पूर्वापरमुचितपरिकल्प · ईदृगत्र बकास्मिन्नवसरे' इत्यादि बहुतरं पीठबन्धरूपं विदधते। " 1. P. तथाप्ये 2. A drops व्यभिचारिणाम् 3 A drops enfe 4. A. B. श्व • ना. शा. (G. O. S.) परिकल्प्य This seems to be a better reading. 5A drops from नव to पीठ - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy