SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४१८ काव्यानुशासनम् [१७२-७३) भ.७. सू. २९-३० सामान्यां लक्षयति १७२) गणिका सामान्या ॥२९॥ कलाप्रागल्भ्यधाभ्यां गणयति कलयति गणिका। सामान्या निर्गुणस्य सगुणस्य च साधारणी। केवलधनलाभालम्बनेन कृत्रिम५ प्रेमत्वात् । यथा गाढालिङ्गितपीडितस्तनतट स्विद्यत्कपोलस्थलं संदष्टाधरमुक्तसीत्कृतलसद्वान्तभ्रु नृत्यत्करम् । चाटुप्रायवचो विचित्रमणितं घातै रुतैश्चाङ्कितं वेश्यानां धृतिधाम पुष्पधनुषः प्रामोति धन्यो रतम् ॥७१०॥ . [शृं. ति. परि. १. का. ६ अनन्तरम् ] स्वपरस्त्रीणामवस्था आह १७३) स्वाधीनपतिका प्रोषितभर्तृका खण्डिता कलहान्तरिता वासकसज्जा विरहोत्कण्ठिता विप्रलब्धाभिसारिका चेति स्वस्त्रीणामष्टावस्थाः ॥३०॥ १५ रतिगुणाकृष्टत्वेन पार्थस्थितत्वात्स्वाधीन आयत्तः पतिर्यस्याः सा तथा । यथा सालोए चिय सूरे घरिणी घरसामियस्स घेत्तूण । नेच्छंतस्स य चलणे धुयइ हसन्ती हसंतस्स ॥७११॥ [स. श. १३० गा. स. श. २. ३०.] इति । २० कार्यतः प्रोषितो देशान्तरं गतो भर्ता यस्याः सा तथा । यथा श्वासा बाष्पनलं गिरः सकरुणा मार्गे च नेत्रार्पणं केनेदं न कृतं प्रियस्य विरहे कस्यासवो निर्गताः । 1. I, लिङ्गन 2. I. लसभ्रान्त 3. I. गेच्छतस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy