SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. २३] काव्यानुशासनम् ६५ 'तन्च्या यत्सुरतान्तकान्तनयनं वक्त्रं रतिव्यत्यये। तत्त्वां पातु चिराय' । ४७ । इत्यौचित्याप्रसादसाम्मुख्य पालने । 'अहो महेश्वरस्यास्य कापि कान्तिः ' । १८ । इति राजधानीरूपादेशाद्राजनि । 'चित्रभानुर्विभात्यह्निः' । ४९ । इति कालविशेषाद्रवौ। 'मित्रं हन्तितरां तमःपरिकरं धन्ये दृशौ मादृशाम् । ५० । इति व्यक्तिविशेषात्सुहृदि च प्रतीतिः । स्वरात्वर्थविशेषे प्रतीतिः काव्यमार्गेऽनुपयोगिनीति नोदाहियते । ' मध्नामि कौरवशतं समरे न कोपात्' । ५१ । इति काकुरूपात्तु स्वराद्भवत्यर्थविशेषे प्रतीतिः। आदिग्रहणादभिनयापदेशनिर्देशसंज्ञे- .. गिताकारा गृह्यन्ते । अभिनयो यथा एद्दहमित्तत्थणिया एद्दहमित्तेहिं अच्छिवत्तेहिं । एयावत्थं पत्ता एत्तियमित्तेहिं दियहेहिं ।। ५२ ।। अपदेशो यथा इतः स दैत्यः प्राप्तश्रीनेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्थ्य स्वयं च्छेत्तुमसांप्रतम् ॥ ५३ ॥ [कु. सं. स. र. श्लो. ५५] निर्देशो यथा___भर्तृदारिके दिष्ट्या वर्धामहे यदत्रैव कोऽपि कस्यापि तिष्ठतीति । मामङ्गुलीविलासेनाल्यातवत्यः " || ५४ ॥ ___ ] 1. I रतन्यतये 2. P . 3. I. L. विशेषप्रतीतिः N. विशेषप्रतिपत्तिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy