SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ कान्यानुशासनम् [अ. १. सू. २३ सामर्थ्यामौचिती देशः कालो व्यक्तिः स्वरादयः । . शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ [+ यथा--- 'वनमिदमभयमिदानी यत्रास्ते लक्ष्मणान्वितो रामः ॥३८॥ इति, विना सीतां रामः प्रविशति महामोहसरणिम् । ३९ । इति च संसर्गाद्विप्रयोगाच दाशरथौ । 'बुधो भौमश्च तस्योच्चैरनुकूलमागतौ' । ४० । इति साहचर्याद् ग्रहविशेषे । _ 'रामार्जुनव्यतिकरः सांप्रतं वर्तते तयोः' । ४१ । इति विरो धाद्भार्गवकार्तवीर्ययोः । सैन्धवमानय, मृगयां चरिष्यामि ।४२। इत्यर्थात्प्रयोजनादश्वे । 'अस्मद्भाग्यविपर्ययाद्यदि पुनर्देवो न जानाति तम् । ४३ । इति प्रकरणाधुष्मदर्थे । प्रकरणमशब्दं अर्थस्तु शब्दवानित्यनयोर्भेदः । . 'कोदण्डं यस्य गाण्डीवं स्पर्धते कस्तमर्जुनम् ' । ४४ । इति १५ लिङ्गाच्चितात्पार्थे । ___किं साक्षादुपदेशष्टिरथवा देवस्य शृङ्गारिणः । ४५ । इति शब्दान्तरसंनिधानात्कामे । 'कणति मधुना मत्तश्चेतोहरः प्रिय कोकिल: ' । ४६ । इति सामर्थ्याद्वसन्ते । __ + This second verse is not found in Benares. S. S. edition of V. P. Compare, however, the latter part of the commentary of Pupyaraja on this verse and also compare the verse No. 316 which contains the words औचित्य, देश and काल. 1. I drops च 2. I परं 3. I चेतोहर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy