SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. २१ ] काव्यानुशासनम् एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं । नीरन्ध्राः पुनरालिखन्तु जरठच्छेदा नलग्रन्थयः ॥ २६ ॥ [ क. व. स. ५०० विद्यायाः ] अत्र चौर्यरतगोपनं गम्यते । प्रतिपाद्यविशेषाद्यथा निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो Bate 2 नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा वाप स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥२७॥ [ अ. श. १०५ ] अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते । 3 काकुर्ध्वनैर्विकारस्तद्विशेषाद्यथा तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिने मयि भजति नाद्यापि कुरुषु ॥ २८ ॥ [वे. सं. अं. १ ली. ११] - यथाक्रमं भर्तृपिपासाक्षमनादेयसरसपानीयानयनेन चिरच्छिन्न नलप्रन्थिपरुष जर्जरप्रान्तजनिष्यमाणेन च गात्रगतविकारविशेषोद्गमेनापह्नुत्याभिधत्ते । तस्याश्वासाध्वीत्वेऽवगते व्यङ्गधप्रतीतिरिति । निःशेषेति । च्युतं चन्दनं न तु क्षालितम् । नितरां सृष्टो न तु किञ्चिन्मृष्टः । दूरमनअने निकटे तु साञ्जने । पुलकिता तन्वीति चोभयं विधेयमिति । 1. I. P. तथेयं the It is due to 2 I has पुनः after तनुः mistake in copying. It occurs in the fourth line. 3. I. ध्वनिविकार० L दने विकार P ध्वने विकार, N. ध्वनिविकार, Jain Education International • For Private & Personal Use Only scribe's ५९ १० १५ २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy